एकः वरिष्ठः अधिकारी मन्त्रालयस्य योजनायाः अनावरणं कृतवान् यत् प्रचलति वित्तीयवर्षे (२०२४-२५) ४,४८५ गैर-एसी-प्रशिक्षकान् प्रसारयितुं उत्पादनं वर्धयितुं, एतेषु अन्ये ५,४४४ प्रशिक्षकान् २०२५-२६ मध्ये च प्रवर्तयितुं।

तदतिरिक्तं रेलवे स्वस्य रोलिंग स्टॉकस्य क्षमतां महत्त्वपूर्णतया वर्धयितुं ५,३०० तः अधिकान् सामान्यकोचान् प्रसारयितुं योजनां करोति ।

गुरुवासरे एतस्याः महत्त्वाकांक्षिणः योजनायाः विस्तारं कुर्वन् भारतीयरेलवे इत्यस्य एकः वरिष्ठः अधिकारी अवदत् यत् चालूवित्तवर्षे भारतीयरेलवे २६०५ सामान्यकोचानां निर्माणं कर्तुं निश्चितः अस्ति, येषु यात्रिकाणां सुविधानां वर्धनार्थं विनिर्मिताः विशेषाः अमृतभारतसामान्यकोचाः सन्ति।

एतेषां पार्श्वे १४७० गैर-एसी-स्लीपर-कोचः, ३२३ एसएलआर (Sitting-cum-Luggage Rake) कोचः च निर्मिताः भविष्यन्ति, येषु अमृतभारत-कोचस्य कोचः, ३२ उच्चक्षमतायुक्ताः पार्सल्-वैन्, ५५ पैन्ट्री-काराः च सन्ति, येषां निर्माणं विविधयात्रिकाणां आवश्यकतानां पूर्तये भविष्यति तथा रसद आवश्यकताएँ।

२०२५-२६ वित्तवर्षे भारतीयरेलवे २७१० सामान्यकोचैः सह स्वस्य बेडानां अधिकं वर्धनं कर्तुं लक्ष्यं धारयति, येन अमृतभारतस्य सामान्यकोचानां समावेशः निरन्तरं भवति, ये उन्नतविशेषताभिः प्रसिद्धाः सन्ति

अस्य अवधिस्य उत्पादनस्य लक्ष्येषु अमृतभारतस्य सामान्यप्रशिक्षकाणां सहितं १,९१० गैर-एसी-स्लीपर-प्रशिक्षकाः, अमृतभारत-स्लीपर-प्रशिक्षकाः सहिताः ५१४ एसएलआर-प्रशिक्षकाः च सन्ति