नवीदिल्ली, रेलमन्त्रालयः वंदेभारतरेलयानानां पृथक् राजस्वजननस्य अभिलेखं न रक्षति इति आरटीआई अधिनियमस्य अन्तर्गतं आवेदनस्य मन्त्रालयस्य प्रतिक्रियायाः खुलासाः।

मध्यप्रदेशस्य चन्द्रशेखरगौरः ज्ञातुम् इच्छति स्म यत् विगतवर्षद्वये रेलमन्त्रालयेन वंदेभारतरेलयानानां कियत् राजस्वं प्राप्तम् अस्ति तथा च तेषां परिचालने किमपि लाभः हानिः वा अभवत् वा इति

रेलमन्त्रालयेन तस्य प्रतिक्रियायां उक्तं यत्, “रेल-वार-मार्गेण पोर्टेबिलिटी न निर्वाह्यते ।

वन्दे भारतं देशस्य प्रथमा अर्ध-उच्चगति-रेलयानानि सन्ति यस्य ध्वजः २०१९ तमस्य वर्षस्य फरवरी-मासस्य १५ दिनाङ्के नवीनदिल्ली-वाराणसी-योः मध्ये अभवत् तथा च अद्यत्वे १०२ वण्डे-भारत-रेलयानानि १०० मार्गेषु प्रचलन्ति येषु २४ राज्येषु यूनियो-प्रदेशेषु च २८४ मण्डलानि सन्ति

सोमवासरे रेलवे-अधिकारिणः अवदन् यत् प्रथमप्रक्षेपणात् आरभ्य वण्डेभारत-रेलयानेन २ कोटिभ्यः अधिकाः जनाः यात्रां कृतवन्तः।

अधिकारिणः एतदपि सूचितवन्तः यत् वंदेभारतस्य रेलयानैः २०२३-२४ वित्तवर्षे i यत् दूरं व्यतीतम् तत् पृथिव्याः विमानस्य ३१० गोलानि ग्रहणस्य बराबरम् अस्ति।

गौरः आश्चर्यं प्रकटयन् अवदत् यत् रेलवे वंदेभारतरेलयानैः गतः जनानां संख्यां, दूरं च निर्वाहयति परन्तु राजस्वजननस्य विषये सर्वाधिकं महत्त्वपूर्णां सूचनां न निर्वाहयति।

“रेलवे-अधिकारिणः पृथिव्याः परितः कुल-गोल-परिक्रमणानां समतुल्यतायाः विरुद्धे एकवर्षे वन्दे-भारत-रेलयानेन गतं दूरं गणयितुं शक्नुवन्ति किन्तु एतेभ्यः रेलयानेभ्यः संगृहीतं कुल-राजस्वं मम नास्ति” इति गौरः अवदत्

सः अपि अवदत् यत्, “रेलवे-संस्थायाः कृते वन्दे-भारत-रेलयानात् राजस्व-उत्पादन-स्थितेः पृथक् अभिलेखं निर्वाहयितुम् अतीव महत्त्वपूर्णम् अस्ति यतोहि एतानि भारतस्य प्रथमानि अर्ध-उच्च-गति-नवीन-पीढीयाः रेलयानानि सन्ति, तस्य लाभप्रदता च तस्य वास्तविक-लोकप्रियतां स्थापयिष्यति |”.

एतावता कब्जायाः विषयः अस्ति, रेलवे, गतवर्षस्य अक्टोबर् मासे आरटीआई-अन्तर्गतं अन्यस्य आवेदनस्य प्रतिक्रियारूपेण, उक्तवान् यत् वन्डे बाराट् रेलयानानां समग्ररूपेण उपयोगः ९२ प्रतिशतात् अधिकः अस्ति, यत् रेलवे अधिकारिणः वदन्ति यत् i उत्साहवर्धकं आकङ्कणम् अस्ति।

“वन्दे भारत रेलयानानि केषुचित् मार्गेषु अत्यन्तं उत्तमं कुर्वन्ति यदा केषुचित् अन्येषु मार्गेषु तेषां कब्जा औसतं भवति परन्तु यदि भवान् समग्रं उपयोगं पश्यति तर्हि इदं i अत्यन्तं महत्त्वपूर्णम्” इति एकः अधिकारी अवदत्।