नवीदिल्ली, रेमण्ड् इत्यस्य शेयर्स् शुक्रवासरे १० प्रतिशतं उच्छ्रिताः यतः वस्त्रप्रमुखेन स्वस्य अचलसम्पत्व्यापारस्य विच्छेदनं करिष्यामि इति उक्तम्।

कम्पनीयाः शेयर् ९.९७ प्रतिशतं उच्छ्रित्वा राष्ट्रिय स्टॉक एक्स्चेन्ज (एनएसई) इत्यत्र ३,२३३.०५ रुप्यकेषु प्रत्येकं बन्दः अभवत् ।

बीएसई इत्यत्र रेमण्ड् इत्यस्य शेयर्स् ९.६८ प्रतिशतं वर्धमानाः प्रतिस्क्रिप्ट् ३,२२६.७० रुप्यकेषु समाप्ताः।

अन्तर्दिवसव्यापारे रेमण्ड् इत्यस्य स्टॉक् बीएसई-एनएसई-योः मध्ये ५२ सप्ताहस्य उच्चतमं ३,४८४ रुप्यकाणि प्राप्तवान् ।

वॉल्यूम्स् ट्रेड् इत्यस्मिन् एनएसई इत्यत्र ६४.०२ लक्षं भागाः व्यापारिताः, यदा तु बीएसई इत्यत्र ४.०१ लक्षं शेयर्स् हस्तविनिमयं कृतवन्तः, दिने ।

व्यापारसत्रस्य अन्ते व्यापकः एनएसई निफ्टी २१.७० अंकैः अथवा ०.०९ प्रतिशतं वर्धमानः २४,३२३.८५ इति जीवनस्य उच्चतमस्थाने बन्दः अभवत् यदा ३० भागयुक्तः बीएसई सेन्सेक्सः ५३.०७ अंकैः स्खलितः भूत्वा ७९,९९६.६० इति स्तरं प्राप्तवान्

गुरुवासरे वस्त्रप्रमुखेन रेमण्ड् लिमिटेड् इत्यनेन उक्तं यत् सः अचलसम्पत्व्यापारस्य विच्छेदनं करिष्यति यत् शेयरधारकाणां कृते मूल्यं उद्घाटयिष्यति तथा च भारतीयसम्पत्त्याः विपण्यां विकासक्षमतां सदुपयोगं करिष्यति।

एकस्मिन् नियामकदाखिले कम्पनी सूचितवती यत् तस्याः बोर्डेन रेमण्ड् लिमिटेड् (विभक्तकम्पनी) तथा रेमण्ड् रियल्टी लिमिटेड् (परिणामी कम्पनी) इत्येतयोः व्यवस्थापनयोजनायाः अनुमोदनं कृतम् अस्ति तथा च तेषां स्वस्वभागधारकाः।

व्यवस्थायाः योजनानुसारं प्रत्येकं रेमण्ड् लिमिटेड् इत्यस्य भागधारकः रेमण्ड् लिमिटेड् इत्यस्मिन् धारितस्य प्रत्येकस्य एकस्य भागस्य कृते रेमण्ड् रियल्टी इत्यस्य एकं भागं प्राप्स्यति।

गतवित्तवर्षे अचलसम्पत्विभागस्य स्वतन्त्रपरिचालनराजस्वं १५९२.६५ कोटिरूप्यकाणि अभवत्, यत् रेमण्ड् लिमिटेड् इत्यस्य कुलराजस्वस्य २४ प्रतिशतं भवति