नवीदिल्ली [भारत], रेमण्ड् इत्यस्य रियल एस्टेट् विभागेन बान्द्रा पूर्वे स्थितस्य MIG VI CHS Ltd इत्यस्य पुनर्विकासाय "Preferred Developer" इति रूपेण स्वस्य चयनस्य घोषणा कृता इति कम्पनी शनिवासरे एकस्मिन् दाखिले एक्सचेंजं सूचितवती।

२ एकरेषु विस्तृता एषा परियोजना कम्पनीयाः कृते २००० कोटिरूप्यकाणां महतीं राजस्वसंभावनां प्रस्तुतं करोति ।

वर्तमान परियोजना रेमण्ड् इत्यस्य मुम्बईनगरे चतुर्थी परियोजना अस्ति, यत्र रियल एस्टेट् क्षेत्रस्य अन्तः कम्पनीयाः सामरिकविस्तारयोजनानि प्रकाशितानि सन्ति। मुम्बई-नगरस्य एकस्मिन् बहुप्रतिक्षिते आवासीयक्षेत्रे एषा परियोजना रणनीतिकरूपेण स्थिता अस्ति ।

"एतत् सूचयितुं यत् रेमण्ड् लिमिटेड् (रियल एस्टेट् डिविजन) इत्यस्य चयनं बान्द्रा पूर्वे स्थितस्य MIG VI CHS Ltd इत्यस्य पुनर्विकासाय 'प्राथमिकविकासक'रूपेण कृतम् अस्ति। 2 एकरेषु विस्तृता एषा परियोजना रणनीतिकरूपेण सर्वाधिकस्थानेषु एकस्मिन् स्थिता अस्ति मुम्बई-नगरस्य आवासीयक्षेत्रेषु अन्विष्यमाणाः, परियोजना-कालस्य मध्ये २००० कोटि-रूप्यकाणां अधिकं राजस्वस्य सम्भावना इति अनुमानितम् अस्ति" इति कम्पनी अवदत्

इयं पुनर्विकासपरियोजना मुम्बईमहानगरक्षेत्रे कम्पनीयाः व्यापकवृद्धिरणनीत्या सह सङ्गता अस्ति ।

बान्द्रा पूर्वपरियोजनायाः परं रेमण्ड् रियल्टी अपि ठाणेनगरे स्वस्य १०० एकर् भूमिभागस्य विकासे सक्रियरूपेण संलग्नः अस्ति । २०१९ तः कम्पनी आवासीय-अचल-सम्पत्-परियोजनानां आरम्भेण अस्य भू-बैङ्कस्य मुद्राकरणं कुर्वती अस्ति । केवलं ठाणे भूमिपार्सेल् इत्यस्य कुलम् २५,००० कोटिरूप्यकाणां समीपे सम्भाव्यं राजस्वं भविष्यति इति अनुमानितम् अस्ति ।

बान्द्रा पूर्वे नूतना परियोजना कम्पनीयाः रियल एस्टेट् पोर्टफोलियो वर्धयिष्यति इति अपेक्षा अस्ति। मुम्बईनगरे अन्यां परियोजनां योजयित्वा रेमण्ड् स्थावरजङ्गमविपण्ये स्वस्थानं सुदृढं कुर्वन् अस्ति ।

कम्पनी अपेक्षितवती यत् परियोजनायाः स्थानं कम्पनीयाः प्रतिष्ठितं ब्राण्ड् च पर्याप्तं रुचिं निवेशं च आकर्षयितुं शक्नोति।

शेयरबजारस्य मोर्चे रेमण्ड् लिमिटेड् इत्यस्य शेयरमूल्ये उल्लेखनीयवृद्धिः अभवत्, यत् शुक्रवासरे ६ प्रतिशताधिकं वृद्धिं प्राप्य २४५० रुप्यकेषु समाप्तम्।एतत् उन्नयनं कम्पनीयाः सामरिकवृद्धियोजनासु निवेशकानां विश्वासं प्रतिबिम्बयति तथा च तस्याः सततं आगामिषु च रियल एस्टेट् उद्यमानाम् .