नवीदिल्ली, रेमण्डस्य शेयर्स् शुक्रवासरे १७ प्रतिशताधिकं वृद्धिं प्राप्तवन्तः यतः वस्त्रप्रमुखेन उक्तं यत् सः शेयरधारकाणां कृते मूल्यं उद्घाटयितुं भारतीयसम्पत्त्याः बाजारे विकासक्षमतां च सदुपयोगं कर्तुं रियल एस्टेटव्यापारस्य विच्छेदनं करिष्यति।

कम्पनीयाः स्क्रिप् १७.३० प्रतिशतं वर्धमानः बीएसई इत्यत्र ३४५०.९५ रुप्यकेषु प्रत्येकं व्यापारः अभवत् ।

एनएसई इत्यत्र रेमण्ड् इत्यस्य शेयर्स् १६.८३ प्रतिशतं उच्छ्रित्वा प्रतिखण्डं ३,४३४.७५ रुप्यकेषु व्यापारः अभवत् ।

दिनान्तरव्यापारे रेमण्ड् इत्यस्य शेयर् ५२ सप्ताहस्य उच्चतमं ३,४८०.३५ रुप्यकाणि, बीएसई, एनएसई च ३,४८४ रुप्यकाणि च प्राप्तवान् ।

इदानीं ३० शेयर्-युक्तः बीएसई सेन्सेक्स-बेन्चमार्कः ३५७.९५ अंकैः अथवा ०.४५ प्रतिशतं न्यूनः भूत्वा ७९,६९१.७२ अभवत् । व्यापकं निफ्टी ६४.९० अंकं अथवा ०.२७ प्रतिशतं न्यूनीकृत्य २४,२४०.०५ अंकं प्राप्तवान् ।

गुरुवासरे वस्त्रप्रमुखेन रेमण्ड् लिमिटेड् इत्यनेन उक्तं यत् सः अचलसम्पत्व्यापारस्य विच्छेदनं करिष्यति यत् शेयरधारकाणां कृते मूल्यं उद्घाटयिष्यति तथा च भारतीयसम्पत्त्याः विपण्यां विकासक्षमतां सदुपयोगं करिष्यति।

एकस्मिन् नियामकदाखिले कम्पनी सूचितवती यत् तस्याः बोर्डेन रेमण्ड् लिमिटेड् (विभक्तकम्पनी) तथा रेमण्ड् रियल्टी लिमिटेड् (परिणामी कम्पनी) इत्येतयोः व्यवस्थायाः योजनायाः अनुमोदनं कृतम् अस्ति तथा च तेषां स्वस्वभागधारकाः।

व्यवस्थायाः योजनानुसारं प्रत्येकं रेमण्ड् लिमिटेड् इत्यस्य भागधारकः रेमण्ड् लिमिटेड् इत्यस्मिन् धारितस्य प्रत्येकस्य एकस्य भागस्य कृते रेमण्ड् रियल्टी इत्यस्य एकं भागं प्राप्स्यति।

गतवित्तवर्षे अचलसम्पत्विभागस्य स्वतन्त्रपरिचालनराजस्वं १५९२.६५ कोटिरूप्यकाणि अभवत्, यत् रेमण्ड् लिमिटेड् इत्यस्य कुलराजस्वस्य २४ प्रतिशतं भवति