कीव् [युक्रेन], निरन्तरतनावस्य मध्यं रूसः, युक्रेनदेशः च रात्रौ एव वायुप्रहारं कृतवन्तः, यस्य परिणामेण उभयतः क्षतिः अभवत्, येन प्रचलति युद्धं अधिकं तीव्रं जातम् इति अलजजीरा इति वृत्तान्तः।

कीव्-नगरे रूसी-क्षेपणास्त्र-आक्रमणेन रात्रौ द्वौ जनाः मृतौ, दर्जनशः आवासीय-आदि-सुविधानां क्षतिः च अभवत् इति क्षेत्रीय-प्रशासनस्य प्रमुखस्य कथनम् अस्ति

युक्रेनस्य वायुरक्षाव्यवस्थाभिः कीवक्षेत्रस्य उपरि रूसस्य त्रयाणां क्षेपणास्त्रेषु द्वौ नष्टौ इति युक्रेनदेशस्य वायुसेनासेनापतिः माइकोला ओलेश्चुक् टेलिग्रामद्वारा उक्तवान् इति अलजजीरा-पत्रिकायाः ​​समाचारः।

कीव्-क्षेत्रस्य प्रशासनस्य प्रमुखः रुस्लान् क्राव्चेन्को इत्यनेन टेलिग्राम-माध्यमेन उक्तं यत्, पतनेन मलिनतायाः कारणेन द्वौ जनाः घातिताः परन्तु तेषां चिकित्सालये प्रवेशस्य आवश्यकता नास्ति। सः अपि अवदत् यत् षट् बहुमहलानि आवासीयभवनानि, २० तः अधिकाः निजीगृहाणि, एकं गैस-स्थानकं, एकः औषधालयः च क्षतिग्रस्ताः अभवन् ।

इदानीं दक्षिणरूसस्य क्रास्नोडार्-नगरे विमान-ड्रोन्-सुविधाः युक्रेन-सैनिकैः नष्टाः अभवन् ।

अल जजीरा इत्यस्य अनुसारं उपग्रहचित्रेषु भण्डारणनिक्षेपाणां, क्षेत्रे ड्रोन्-विमानानाम् नियन्त्रणस्थानानां च विनाशस्य पुष्टिः अभवत् ।

अपरं तु रूसदेशः अपि युक्रेनदेशस्य आक्रमणेषु स्वजनाः मारिताः इति अवदत् ।

रूस-नियन्त्रित-सेवास्टोपोल्-नगरे युक्रेन-देशस्य क्षेपणास्त्र-आक्रमणेन द्वौ बालकौ सहितौ त्रयः जनाः प्राणान् त्यक्तवन्तः इति रूस-स्थापिताः अधिकारिणः अवदन्, अल-जजीरा-पत्रिकायाः ​​अनुसारं प्रायः १०० जनाः शरापेनेल्-व्रणाः अभवन् इति च अवदन्

रूसस्य रक्षामन्त्रालयस्य अनुसारं आक्रमणे प्रयुक्तेषु पञ्चसु अमेरिका-आपूर्तिकृतेषु एटीएसीएमएस-क्षेपणास्त्रेषु चत्वारि वायुरक्षा-प्रणालीभिः पातितानि, पञ्चमस्य बारूदः तु मध्य-उड्डयनस्य समये विस्फोटितवान्

बेल्गोरोड्-मण्डलस्य गवर्नर् व्याचेस्लाव ग्लाड्कोव् इत्यनेन टेलिग्राम-माध्यमेन पुष्टिः कृता यत् युक्रेन-देशस्य ड्रोन्-यानैः रूसस्य ग्राइवोरोन्-नगरे आघातेन एकः व्यक्तिः मृतः, त्रयः च घातिताः।

युक्रेनदेशस्य सीमायां स्थितस्य रूसस्य पश्चिमप्रदेशस्य ब्रायनस्क् इत्यस्य उपरि न्यूनातिन्यूनं ३० ड्रोन्-यानानि नष्टानि इति गवर्नर् अलेक्जेण्डर् बोगोमाज् इत्यनेन टेलिग्राम-माध्यमेन उक्तम्।

तत्र क्षतिः न अभिलेखिता ।