मास्को [रूसः], रूसस्य दक्षिणतमप्रान्ते दागिस्ताने बन्दुकधारिभिः समन्विते आक्रमणे नव जनाः मृताः २५ जनाः च घातिताः। terror investigation" इति रूसीसङ्घस्य आपराधिकसंहितायां आक्रमणानां विषये इति सीएनएन-पत्रिकायाः ​​समाचारः ।

प्रायः १२० कि.मी.

अन्वेषणनिदेशालयेन विज्ञप्तौ उक्तं यत्, "घटनायाः सर्वाणि परिस्थितयः आतङ्कवादीनाम् आक्रमणेषु सम्बद्धाः व्यक्तिः च स्थापिताः सन्ति, तेषां कार्याणां कानूनी मूल्याङ्कनं च भविष्यति।

मृतानां मध्ये सप्त कानूनप्रवर्तकाः, एकः पुरोहितः, एकः चर्चस्य सुरक्षारक्षकः च सन्ति इति स्थानीयाधिकारिभिः उक्तम्। चत्वारः "उग्रवादिनः" अपि मारिताः इति रूसीवार्तासंस्थायाः TASS इति वृत्तान्तः ।

"मया प्राप्ता सूचनानुसारं फादर निकोलायः डेर्बेन्ट्-नगरस्य चर्च-मध्ये मारितः, ते तस्य कण्ठं च्छिन्नवन्तः । सः ६६ वर्षीयः आसीत्, अतीव रोगी च आसीत्" इति दागेस्तान्-जननिरीक्षण-आयोगस्य अध्यक्षः शामिल-खादुलायेवः अवदत्

सः अपि अवदत् यत् चर्चस्य एकः सुरक्षारक्षकः केवलं पिस्तौलेन सज्जः गोलिकापातं कृतवान्।

मृतेषु कानूनप्रवर्तनपदाधिकारिषु एकः "दागेस्तान् लाइट्स्" इति पुलिसविभागस्य प्रमुखः मावलुडिन् खिदिर्नाबियवः इति दागिस्तानस्य आन्तरिककार्याणां मन्त्रालयस्य तारपत्रस्य अनुसारम्।

मखाचकला-नगरस्य एकस्मिन् चर्च-मन्दिरे १९ जनाः सुरक्षायै स्वं ताडितवन्तः, यस्य गोलीकाण्डस्य समाप्तिः न्यूनातिन्यूनम् एकः आक्रमणकारी मृतः इति, दागिस्तानस्य आन्तरिककार्याणां मन्त्रालयस्य उद्धृत्य TASS इति वृत्तान्तः।

इदानीं डेर्बेण्ट्-नगरस्य एकस्मिन् सभागृहे अग्निः प्रज्वलितः यत्र न्यूनातिन्यूनं एकस्मिन् तलस्य खिडकी-मालाभ्यः बृहत्-ज्वालाः, धूम-प्रवाहाः च प्रचण्डतया प्रवहन्तः दृश्यन्ते

डेर्बेण्ट्-नगरस्य आक्रमणानां समानसमये यत् समन्वित-आक्रमणं जातम् इति भासते, तेषु मखाचकला-नगरस्य एकः सभागृहः, पुलिस-यातायात-चौकी च अपि अग्निप्रहारस्य शिकारः अभवत्

दागेस्तानगणराज्यस्य प्रमुखः सर्गेई मेलिकोवः टेलिग्रामे एकं वक्तव्यं प्रकाशितवान्। वक्तव्ये सः अवदत् यत् "अज्ञातैः व्यक्तिभिः सामाजिकस्थितेः अस्थिरीकरणस्य प्रयासः कृतः। दागिस्तानपुलिसपदाधिकारिणः तेषां मार्गे स्थितवन्तः। प्रारम्भिकसूचनानुसारं तेषु पीडिताः अपि सन्ति।

मेलिकोवः अवदत् यत् आक्रमणकारिणां परिचयः स्थापितः अस्ति तथा च परिचालनमुख्यालयः निर्मितः अस्ति तथा च प्रतिकार्यक्रमस्य "अवरोधस्य" योजना क्रियते।

जनान् शान्तं भवितुं आह्वयन् सर्गेई मेलिकोवः अवदत् यत्, "आतङ्कः भयं च यत् ते गणयन्ति स्म ... ते एतत् दागेस्तानिस् इत्यस्मात् न प्राप्नुयुः!"

इजरायलस्य विदेशमन्त्रालयेन द्वयोः सभागृहयोः उपरि "संयुक्तः आक्रमणः" इति उक्तम् । वक्तव्ये मन्त्रालयेन उक्तं यत् मखाचकला, डेर्बेन्ट् इत्यत्र सभागृहेषु आक्रमणं कृतम् इति प्रतिवेदने उक्तम्।

विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत्, "डेर्बेन्ट्-नगरस्य सभागृहे अग्निना दग्धः, दग्धः च। स्थानीयरक्षकाः मारिताः। मखाचकलानगरस्य सभागृहे गोलीकाण्डेन आक्रमणं कृतम्, ततः परं विवरणं नास्ति" इति विदेशमन्त्रालयेन विज्ञप्तौ उक्तम्।

वक्तव्ये पठ्यते यत्, "यावत् ज्ञायते, आक्रमणसमये सभागृहेषु उपासकाः नासीत्, यहूदीसमुदायात् च ज्ञाताः क्षतिः नास्ति।