"रूसीसीमायाः समीपे नाटो-टोही-क्रियाकलापः वर्धमानः अस्ति, गठबन्धनस्य सैनिकानाम् परिचालन-युद्ध-प्रशिक्षणस्य च तीव्रता वर्धमाना अस्ति, यस्मिन् समये रूस-सङ्घस्य विरुद्धं युद्ध-कार्यक्रमस्य संचालनार्थं परिदृश्यानां अभ्यासः क्रियते, यत्र ou क्षेत्रे परमाणु-आक्रमणानि अपि सन्ति," सः रूसस्य आरआईए नोवोस्टी इत्यस्य साक्षात्कारे उक्तवान्।

"एतत् सर्वं अस्माभिः ou सीमानां रक्षणाय सुरक्षिताय च पर्याप्तं उपायं कर्तुं आवश्यकम्" इति कुलिशोवः सिन्हुआ समाचारसंस्थायाः प्रतिवेदनेन उद्धृत्य अवदत्।

रूसीसैन्येन पूर्वं "रूसीसङ्घस्य विरुद्धं व्यक्तिगतपाश्चात्याधिकारिणां उत्तेजकवक्तव्यानां धमकीनां च प्रतिक्रियारूपेण" सामरिकपरमाणुशस्त्राणि सम्मिलितं सैन्यअभ्यासं प्रारब्धम् इति रक्षामन्त्रालयस्य सूचना अस्ति