मुम्बई (महाराष्ट्र) [भारत], 2022-23 तमे वर्षे सामाजिकक्षेत्रे महिलानेतृणां पोषणार्थं रिलायन्स फाउण्डेशन तथा वाइटल वॉयस् इत्यनेन संचालितस्य उद्घाटनस्य वीमेनलीडर्स् इण्डिया फेलोशिपस्य सफलतायाः अनन्तरं रिलायन्स फाउण्डेशन तथा वाइटल वॉयस् इत्यनेन २०२४- २०२४ तमस्य वर्षस्य आवेदनपत्राणि प्रारभ्यन्ते । २५ कोहर्टः ।

रिलायन्स् फाउण्डेशन रिलायन्स् इण्डस्ट्रीज लिमिटेड् इत्यस्य परोपकारी शाखा अस्ति ।

२०२३ तमे वर्षे भारतस्य जी-२० राष्ट्रपतित्वेन प्रथमवारं महिलाविकासात् महिलानेतृत्वेन विकासं प्रति ध्यानं स्थानान्तरितम् । भारतस्य सामूहिकं अटलं च समर्पणं 'लैङ्गिकसमानतां सर्वमहिलाबालिकानां च सशक्तिकरणं' इति चॅम्पियनार्थं जी-२० नईदिल्लीनेतृघोषणायां दृढं स्थानं सुरक्षितं कृतवान्।

अस्याः दृष्टेः अनुरूपं महिलानेतृभारतसङ्घः सामाजिकक्षेत्रस्य नेतारः सामाजिकोद्यमिनः च समाविष्टाः प्रतिभाशालिनः महिलानेतृणां कृते नेतृत्वक्षमतानिर्माणं प्रदास्यति।

WomenLeaders India Fellowship परिवर्तनस्य सच्चा उत्प्रेरकान् अन्विष्यति, ये जलवायुप्रतिलचीलतां निर्मान्ति, क्रीडासु प्रवेशं वर्धयन्ति, शैक्षिकपरिकल्पनानि उन्नतयन्ति, आजीविकासुदृढीकरणद्वारा आर्थिकस्वावलम्बनं च प्रवर्धयन्ति।

संयुक्तविज्ञप्त्यानुसारं दशमासाभ्यधिकं यावत् निरन्तरं प्रचलति अस्य कार्यक्रमस्य उद्देश्यं भारतस्य ५० असाधारणमहिलानेतृणां सशक्तिकरणं भवति, येषां प्रत्येकं स्वसमुदायस्य अन्तः परिवर्तनकारीपरिवर्तनं चालयितुं समर्पिताः सन्ति। भावि-समूहस्य चयनं जलवायु-लचीलता (आपदा-जोखिम-कमीकरणं सहितम्), विकासाय क्रीडा, शिक्षा (प्रारम्भिक-बाल्यकालस्य परिचर्या-शिक्षायाः च सुदृढीकरणेन वा आधारभूत-साक्षरता-संख्या-विज्ञानं च सम्बोधयित्वा), तथा च तृणमूल-जीविका-जननेषु तेषां भूमि-भङ्ग-कार्यस्य कृते भविष्यति

सर्वे फेलोः फेलोशिपस्य माध्यमेन सततविकासलक्ष्यैः (SDGs) सह सङ्गतानां स्वस्य अभिनवपरियोजनासु अपि कार्यं करिष्यन्ति, मार्गदर्शकस्य सहपाठिनां च समर्थनस्य लाभं प्राप्नुयुः।

संयुक्तविमोचनानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् २०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्कपर्यन्तं २३:५९ IST यावत् आवेदनानि उद्घाटितानि सन्ति । (अधुना आवेदनं कुर्वन्तु: https://reliancefoundation.org/womenleadersindiafellowship)

फेलोशिप् २०२४ तमस्य वर्षस्य सितम्बरमासे आरभ्यते, भारते व्यक्तिगतसम्मेलनैः आरभ्य समाप्तं च भवति । अन्तर्गतमासेषु कार्यक्रमे प्रमुखभारतीय-अन्तर्राष्ट्रीय-विशेषज्ञैः सह नेतृत्व-कौशल-विकासयोः केन्द्रित-वर्चुअल्-वेबिनार-समुदाय-समागमयोः मिश्रणं भवति

प्रत्येकं चयनितः सहचरः स्वस्य नेतृत्वयात्रायाः समर्थनार्थं व्यक्तिगतमार्गदर्शनस्य अपि लाभं प्राप्स्यति, तथैव सहकर्मी-सहचर-सङ्गतिं च प्राप्स्यति ।

फेलोशिप प्रशिक्षणं नेतृत्वक्षमतानिर्माणं कौशलविकासं च केन्द्रितं भवति तथा च अन्ततः प्रतिभागिनां नेतृत्वं सुदृढं कर्तुं तेषां उद्यमानाम् प्रयासानां च सफलतां वर्धयितुं विनिर्मितम् अस्ति। फेलो-जनाः एकस्मिन् जीवन्तं वीमेनलीडर्स् इण्डिया-फेलोशिप-पूर्वविद्यार्थी-समुदाये सम्मिलितुं अपि लाभं प्राप्नुयुः | एतेन रिलायन्स् फाउण्डेशन तथा वाइटल वॉयस् नेटवर्क् इत्येतयोः माध्यमेन, राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः दृश्यतायाः, संजालस्य च अवसराः प्राप्यन्ते |.

कार्यक्रमस्य पराकाष्ठा अन्तिम-व्यक्तिगत-समागमेन भविष्यति, यत्र फेलो-जनाः एसडीजी-सङ्गतिं कृत्वा स्वस्य प्रभावशालिनः परियोजनाः प्रस्तुतं करिष्यन्ति, यत्र चयनित-विजेता-परियोजनानां कृते अनुदान-पुरस्कारः प्राप्यते यत् तेषां परियोजनायाः अधिकं स्केल-करणाय सहायता भविष्यति |.

२०२२ तमस्य वर्षस्य डिसेम्बरमासे भारतस्य सामाजिकक्षेत्रस्य पञ्चाशत् प्रेरणादायकाः महिलाः उद्घाटनसहयोगस्य कृते चिह्निताः आसन् । उद्घाटनसमूहे फेलोजानां चयनं शिक्षा, ग्रामीणपरिवर्तनं, आजीविकायाः ​​सुदृढीकरणं, विकासाय क्रीडा इत्यादीनां कार्याणां कृते कृतम्।