मुम्बई (महाराष्ट्र) [भारत], द रिलायन्स फाउण्डेशन इत्यनेन ९०० बालकाः "लेट्स् मूव इण्डिया" इति उपक्रमस्य अन्तर्गतं स्मरणीयकार्यक्रमाय एकत्र आनयत्, यत् अन्तर्राष्ट्रीयओलम्पिकसमित्याः (IOC) स्वयंसेवायाः क्रीडायाः च प्रचारार्थं वैश्विक-अभियानस्य भागः आसीत्

एकस्मिन् प्रेसविज्ञप्त्यानुसारं शनिवासरे मुम्बईनगरस्य रिलायन्स् कॉर्पोरेट् पार्क् (आरसीपी) इत्यत्र आयोजिते अस्मिन् कार्यक्रमे नगरस्य वंचितसमुदायस्य बालकानां कृते क्रीडाभिः, मज्जया, मूल्यानां विषये च ज्ञातुं च पूर्णदिने संलग्नतायाः मञ्चः प्रदत्तः ओलम्पिक आन्दोलनस्य ।

आयोजनस्य मुख्यविषयः आसीत् षड्वारं शीतकालीन-ओलम्पियन-क्रीडकः शिवकेशवनेन सह विशेषः मिलन-अभिवादन-सत्रः, यः स्वस्य प्रेरणादायकं यात्रां साझां कृतवान्, उत्कृष्टता, सम्मानः, मैत्री इत्यादीनां ओलम्पिकमूल्यानां महत्त्वं च बोधितवान् केशवनः, लुज-क्षेत्रे स्वस्य उपलब्धिभिः प्रसिद्धः प्रसिद्धः क्रीडकः, बालकैः सह "मूव एण्ड् ग्रोव्" इति सत्रे भागं गृहीतवान्, तेषां सक्रियजीवनशैलीं आलिंगयितुं प्रोत्साहयन्

अस्मिन् कार्यक्रमे कार्निवल-सदृशं वातावरणं दृश्यते स्म, ओलम्पिकस्य मूल्यानि प्रवर्तयितुं विविधाः क्रीडाः शैक्षिकक्रियाकलापाः च आयोजिताः आसन् ।

उत्साहेन परिपूर्णाः बालकाः बास्केटबॉल, फुटबॉल-शूटआउट्, पादचालनदौडः, फिटनेस-सत्रं च इत्यादिषु कार्येषु भागं गृहीतवन्तः । युवानां प्रतिभागिनां कृते सृजनात्मकं आउटलेट् प्रदातुं कला-चित्रकला-स्थानकानि अपि स्थापितानि आसन् ।

कम्पनीयाः विभिन्नानां ऊर्ध्वाधरानाम् प्रतिनिधित्वं कुर्वन्तः रिलायन्स् पारिस्थितिकीतन्त्रस्य २०० तः अधिकाः स्वयंसेवकाः क्रियाकलापानाम् आयोजने निरीक्षणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म तेषां संलग्नतायाः कारणेन बालकानां मध्ये सकारात्मकवृद्धिं स्वस्थजीवनशैल्याः च पोषणं कर्तुं समुदायस्य स्वयंसेवायाश्च महत्त्वं बोधितम्।

समर्पणेन क्रीडा उत्कृष्टतायाः च कृते प्रसिद्धः शिवकेशवनः बालैः सह शारीरिकक्रियाकलापस्य महत्त्वं क्रीडां आलिंगनस्य आजीवनं लाभं च भाषितवान्। सः साझां कृतवान् यत्, "भारते ओलम्पिक-आन्दोलनस्य वृद्धेः समर्थने रिलायन्स् फाउण्डेशन-संस्था सर्वदा एव अग्रणीः अस्ति । आवाम् चालयामः इति बालकानां शारीरिक-सक्रियत्वस्य लाभं, आन्दोलनं कथं चिकित्सा इति च अवगन्तुं साहाय्यं कर्तुं महान् उपायः अस्ति।

सः अपि अवदत्, "बालकाः अत्यन्तं उत्साहिताः आसन्, तेषां अनुरागः ऊर्जा च संक्रामकम् आसीत्। तेषां बहु प्रश्नाः आसन्, अस्मात् अनुभवात् बहु किमपि शिक्षिष्यन्ति च। एकः ओलम्पिकः इति नाम्ना अहं ओलम्पिक-मूल्यानि मम हृदयस्य अतीव समीपे धारयामि, ते च मूल्यानि सन्ति ये बालकानां जीवने अपि सम्यक् सेवां करिष्यन्ति इति आशासे एतेषु केचन बालकाः सक्रियरूपेण क्रीडां कर्तुं प्रेरिताः सन्ति तथा च सम्भवतः तस्मिन् करियरं अपि साधयन्ति।