नवीदिल्ली, रिलायन्स् इन्फ्रास्ट्रक्चर इत्यनेन गुरुवासरे उक्तं यत् तस्य संचालकमण्डलेन १२.५६ कोटिपर्यन्तं इक्विटीशेयरस्य प्राधान्येन जारीकृत्य ३०१४ कोटिरूप्यकाणां संग्रहणं अनुमोदितम्।

एकस्मिन् नियामकदाखिले कम्पनीयाः कथनमस्ति यत्, प्रमोटरसमूहकम्पनी Risee Infinity Pvt Ltd इत्यस्मै अन्येषां निवेशकानां च कृते, यथा Florintree Innovation LLP तथा Fortune Financial & Equities Services Pvt Ltd.

"प्राथमिकतामुद्देः परिणामः प्रवर्तकानाम् इक्विटीभागित्वं वर्धयिष्यति। तरजीहीमुद्दा सेबी (पूञ्जीप्रकटीकरणापेक्षाणां जारीकरणम्) विनियमानाम्, २०१८ इत्यादिना प्रयोज्यकानूनानुसारं क्रियते।

रिलायन्स् इन्फ्रास्ट्रक्चर इत्यनेन उक्तं यत्, "बोर्डेन योग्यं संस्थागतं स्थापनं कृत्वा 3,000 कोटिरूप्यकाणि यावत् धनं संग्रहीतुं भागधारकाणां कृते सक्षमीकरणप्राधिकरणं याचयितुम् अपि अनुमोदनं कृतम्।

दाखिलीकरणस्य अनुसारं, प्राधान्यमुद्दार्जनस्य उपयोगः प्रत्यक्षतया व्यावसायिकसञ्चालनस्य विस्ताराय तथा/वा सहायककम्पनीषु संयुक्तोद्यमेषु च निवेशद्वारा भविष्यति, यत्र दीर्घकालीनकार्यपुञ्जस्य आवश्यकतानां पूर्तये सामान्यनिगमप्रयोजनार्थं च भविष्यति।

कम्पनी अवदत् यत् प्राधान्यप्रकरणेन कम्पनीयाः शुद्धसम्पत्त्याः ९,००० कोटिरूप्यकात् अधिकं १२,००० कोटिरूप्यकाणां यावत् वर्धनं भविष्यति।

"कम्पनीयाः ऋणं शून्यस्य समीपे अस्ति। वर्धिता पूंजी उच्चवृद्धिक्षेत्रेषु कम्पनीयाः सहभागितायाः समर्थनं करिष्यति यत् 'मेक इन इण्डिया' तथा 'विक्षितभारत' इति सर्वकारस्य दृष्टौ सहायतां करिष्यति" इति तत्र उक्तम्।