नवीदिल्ली, आम आदमीदलः गुरुवासरे रिजक्षेत्रे वृक्षाणां "अवैधरूपेण" कटनस्य विषये भाजपायाः मौनस्य विषये प्रश्नं कृतवान्, तथा च दिल्लीनगरस्य प्रदूषणविषये दलस्य स्थितिः केवलं "राजनीतिः" इति च अवदत्।

आपपस्य वरिष्ठनेत्री जैस्मीनशाहः पत्रकारसम्मेलनं सम्बोधयन् अवदत् यत् यदा एषः विषयः उपरि आगतः तदा आरभ्य भाजपा उपराज्यपालः वी.के.सक्सेना च अस्य विषये "मौनम्" स्थापितवन्तौ।

"प्रदूषणविषये भाजपा प्रथमतया राजनीतिं कृत्वा तस्य विषये मगरमश्रुपातं करोति। ते प्रदूषणविषये दिल्लीसर्वकारस्य अनेकानि कार्याणि स्थगितवन्तः। ते किमर्थं मौनम्?" उवाच ।

दिल्लीविकासप्राधिकरणेन यथायोग्यं अनुमतिं विना ११०० वृक्षाः कटिताः इति आरोपः अस्ति। सर्वोच्चन्यायालयेन अस्मिन् विषये सम्बद्धस्य प्रकरणस्य श्रवणं कृत्वा दिल्लीसर्वकाराय नागरिकसंस्थाभ्यः च नगरस्य हरित-आच्छादनस्य वर्धनार्थं व्यापक-उपायानां विषये चर्चां कर्तुं निर्देशः दत्तः |.

शाहः अपि पृष्टवान् यत् डीडीए-वनविभागस्य च अधिकारिणः अस्य विषये स्वस्य उच्चतरानाम् दबावे सन्ति वा इति। सः दावान् अकरोत् यत् पर्यावरणमन्त्री गोपालरायेन गठितायाः त्रिसदस्यीयतथ्यनिर्णयसमित्याः समक्षं अधिकारिणः उपस्थिताः भवेयुः परन्तु ते उपस्थिताः न भवितुम् अचलत्।

सोमवासरे पर्यावरणवनविभागस्य प्रधानसचिवेन दिल्लीसर्वकारस्य तथ्यनिर्णयसमितेः गठने प्रश्नः कृतः आसीत् यत् एतत् नियमानाम् उल्लङ्घनं करोति, सर्वोच्चन्यायालयस्य अवमानना ​​च जनयितुं शक्नोति इति।

अतिशी, सौरभ भारद्वाज, इमरान हुसैन च मन्त्रिणः सन्ति इति समितिः २९ जून दिनाङ्के दिल्लीसर्वकारस्य मन्त्रिणां बैठक्यां कृते निर्णयानुसारं निर्मितवती यत् दक्षिण रिड्ज् क्षेत्रे ११०० वृक्षाणां कटनं डीडीए द्वारा कथितं यत् आवश्यकं अनुमतिं विना करणीयम् इति .