राहुलगान्धी इत्यनेन पत्रद्वारा पीडितानां परिवारानां समस्याः व्याख्याताः। क्षतिपूर्तिराशिं वर्धयित्वा पीडितानां परिवारेभ्यः शीघ्रमेव प्रदातुं मुख्यमन्त्रीं आग्रहं कृतवान्।

काङ्ग्रेसनेता ६ जुलै दिनाङ्कस्य पत्रं रविवासरे सामाजिकमाध्यममञ्चे X इत्यत्र प्रकाशितवान्।

शुक्रवासरे अलीगढ-हथरा-नगरयोः भ्रमणस्य विषये वदन् यत्र सः शोकग्रस्तपरिवारैः सह संवादं कृतवान् तत्र राहुलगान्धी लिखितवान् यत् परिवारैः प्राप्तस्य हानिः कृते कोऽपि क्षतिपूर्तिः पर्याप्तः न भवितुम् अर्हति।

सः अपि अवदत् यत् निष्पक्षजाँचः १२१ जनानां प्राणान् त्यक्तवन्तः दुःखदघटनायां जिलाप्रशासनेन कृतानां त्रुटिनां पहिचाने सहायकः भविष्यति।

“एतेन भविष्ये एतादृशानां घटनानां पुनरावृत्तिः निवारयितुं साहाय्यं भविष्यति, दोषिणः दण्डस्य आवश्यकता च” इति सः लिखितवान् ।

सः अपि लिखितवान् यत् काङ्ग्रेसकार्यकर्तारः सः च यत्किमपि साहाय्यं आवश्यकं भवेत् तत् विस्तारयितुं सज्जाः सन्ति।

शुक्रवासरे राहुलः परिवारान् मिलित्वा घटनायाः विषये, तेषां प्राप्तस्य साहाय्यस्य विषये च पृष्टवान्। सः तान् आश्वासितवान् आसीत् यत् सः तेषां समस्याः समीचीनमञ्चे गृह्णीयात् तथा च सर्वथा तेषां साहाय्यं करिष्यति इति।

पश्चात् सः हाथरसं गत्वा क्षतिग्रस्तान्, भगदडेन स्वबन्धुजनं च नष्टान् च मिलितवान् ।

सः पत्रकारैः उक्तवान् यत्, “प्रशासनस्य पक्षतः केचन दोषाः अभवन् येन एतादृशी परिमाणस्य दुःखदघटना अभवत् । यदा अनुमतिः ८०,००० जनानां कृते आसीत् तदा एतावन्तः जनाः तत्र कथं प्राप्तवन्तः ? यस्य दोषी भवति तस्य विरुद्धं कार्यवाही कर्तव्या”।

भगदड़ः मंगलवासरे (जुलाई-मासस्य २) दिनाङ्के (२ जुलै) सायं स्व-देवस्य सूरज-पालस्य सत्संगे अभवत् यः नारायण-सकर-हरिः, 'भोले बाबा' इति नाम्ना अपि गच्छति।

आयोजनस्य आयोजकानाम् मुख्याभियुक्तानां च नामकरणं कृत्वा घटनायां प्राथमिकी पञ्जीकृता आसीत् | सेवादार इति नाम्ना प्रसिद्धाः षट् जनाः अपि पुलिसैः गृहीताः ये प्रचारकानां समर्थकाः आसन्, आयोजनस्य प्रबन्धनं च कुर्वन्ति स्म ।

उत्तर प्रदेश पुलिस ने मैनपुरी स्थित राम कुटीर चैरिटेबल ट्रस्ट में तलाशी अभियान चलाया। पश्चात् पुलिस उपाधीक्षकः मैनपुरी सुनीलकुमारः अवदत् यत् तस्य आश्रमस्य अन्तः 'भोले बाबा' न प्राप्तः। हाथरसनगरस्य अधीक्षकः राहुलमिथासः अपि आश्रमे प्रचारकं न प्राप्नुवन् इति अवदत्।

बुधवासरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः दुःखदघटनास्थलं गत्वा अस्य घटनायाः न्यायिकजाँचस्य आदेशं दत्तवान्।

न्यायाधीश (सेवानिवृत्त) बृजेशकुमार श्रीवास्तवस्य अध्यक्षतायां त्रिसदस्यीयं न्यायिकजाँच आयोगस्य गठनं कृत्वा विषयस्य व्यापकतां, जाँचस्य पारदर्शिता च सुनिश्चिता कृता अस्ति। शनिवासरे एतत् दलं हाथरसं गतवान्।