तेषां आनन्दं यत् अधिकं वर्धयति तत् अस्ति यत् प्रियङ्का गान्धी वाद्रा इदानीं वायनाड-सीट्-प्रतियोगिता भविष्यति |

“अधुना स्थितिः अस्माकं कृते द्विगुणा लाभप्रदः अस्ति। राहुलगान्धिनः रायबरेलीं धारयितुं चयनं कृत्वा अत्र दलकार्येषु तस्य उपस्थितिः, संलग्नता च वर्धते इति अर्थः भविष्यति। तदतिरिक्तं प्रियङ्कायाः ​​वायनाडं गमनेन तस्याः समूहः अपि तत्रैव तस्याः अनुसरणं करिष्यति, उत्तरप्रदेशः च तेषां चङ्गुलात् मुक्तः भविष्यति” इति प्रियङ्कायाः ​​प्रभारीत्वसमये यूपीसीसी-प्रमुखेन पूर्वप्रमुखेन अजयकुमारलल्लुना दलात् निष्कासितः एकः दिग्गजः काङ्ग्रेसनेता अवदत् के उत्तर प्रदेश।

नाम न वक्तुम् इच्छन् नेता अवदत् यत् उत्तरप्रदेशे काङ्ग्रेसस्य अधिकतमं क्षतिः प्रियङ्कायाः ​​दलेन अभवत्।

“तस्याः समूहः वरिष्ठनेतृभिः सह दुर्व्यवहारं कृतवान्, मूल्येन टिकटं विक्रीतवान्, प्रियङ्कायाः ​​साक्षात्कारं कर्तुं कस्मैचित् न अनुमन्यते स्म, या सर्वथा तस्याः दलस्य विरुद्धं शिकायतां श्रोतुं न इच्छति स्म तस्याः दलस्य दुर्व्यवहारः एव दलात् विशालपलायनस्य कारणम् अभवत् । जितिनप्रसादा, आर पी एन सिंह, ललितेशपतित्रिपाठी इत्यादयः नेतारः काङ्ग्रेसं त्यक्तवन्तः” इति दलस्य अन्यः वरिष्ठः नेता अवदत्।

सः अपि अवदत् यत् ये हरिततरचरणस्थानेषु न गच्छन्ति ते स्वशंखेषु निवृत्ताः भूत्वा यूपीसीसीकार्यालयं प्रति आगमनमपि त्यक्तवन्तः।

राहुलगान्धी इत्यस्य समीपस्थः इति उक्तः एकः वरिष्ठः नेता अवदत् यत् उत्तरः एकतः दलस्य दिग्गजान् राजनैतिकमुख्यधारायां पुनः आनेतुं उत्सुकः अस्ति, अपरतः च सः काङ्ग्रेस-पक्षे युवानां रक्तं समावेशयितुम् इच्छति इति।

यूपी-देशे राहुलस्य उपस्थित्या समाजवादी-पक्षेण सह गठबन्धनं अधिकं सुदृढं भविष्यति इति अपि दलस्य रणनीतिकाराः मन्यन्ते ।

“उत्तरप्रदेशे २०२४ तमे वर्षे लोकसभानिर्वाचनस्य परिणामेण सूचितं यत् राहुलगान्धी-अखिलेशयादवयोः क्रमशः कन्नौज-रायबरेली-सीटयोः २०२४ तमे वर्षे निर्वाचनं कर्तुं निर्णयः कृतः ततः परं काङ्ग्रेस-समाजवादी-पक्षस्य गठबन्धनस्य मतं, सीटरूपान्तरणं च वर्धितम्। अपि च, तेषां सम्बन्धः मित्रतायाः चिह्नितः आसीत्, एतत् च निर्वाचने एकत्र कार्यं कुर्वतां कार्यकर्तानां कृते अपि प्रसृतम् आसीत् । अत्र राहुलः अस्ति चेत् मध्यस्थानां कृते गठबन्धनसदस्यद्वयस्य मध्ये भ्रमस्य स्थानं न भविष्यति” इति एकः वरिष्ठः नेता अवदत्।

दलस्य वरिष्ठनेतारः एतत् सम्यक् कदमः इति उक्तवन्तः, उत्तरप्रदेशे दलस्य निरन्तरं वर्धमानं ध्यानं प्रति एतत् सूचकम् इति च वदन्ति। सपा सह तस्य गठबन्धनं निरन्तरं भविष्यति इति दलेन पूर्वमेव संकेताः दत्ताः।

उत्तरप्रदेशस्य ८० लोकसभासीटेषु १७ सीटेषु समाजवादीदलेन सह गठबन्धनं कृत्वा षट् आसनानि जित्वा काङ्ग्रेसपक्षः परिवर्तनस्य धक्कां अन्विष्यमाणः अस्ति तथा च २०२४ तमे वर्षे निर्वाचनपरिणामेन इष्टः अवसरः प्राप्तः इति दृश्यते। समाजवादीदलः ३७ आसनानि प्राप्तवान्, यत् २०१९ तमे वर्षे पञ्च आसनानि प्राप्तवान् ।

राहुलगान्धी, अखिलेशः च जातिगणना, संविधानपरिवर्तनस्य कदमः, वर्धमानः बेरोजगारी, अग्निवीरयोजनायाः परित्यागः इत्यादिषु विषयेषु ध्यानं दत्तवन्तौ।एतत् राज्ये प्रभावीरूपेण कार्यं कृतवान्।

राहुलगान्धी इत्यनेन एतादृशेषु विषयेषु निरन्तरं ध्यानं दास्यति इति संकेताः दत्ताः।

समाजवादीपक्षस्य एकः नेता अवदत् यत् यदि द्वौ नेतारौ तर्हि गठबन्धनं स्थले कार्यं करिष्यति |

“द्वितीयपदस्य नेतारणाम् वार्ता आरभ्यतुं अनुमतिं ददति चेत् कष्टं भविष्यति परन्तु इदानीं राहुलः अत्र एव तिष्ठति इति कारणेन एतत् असम्भाव्यं भविष्यति” इति सः अवदत्।