नवीदिल्ली [भारत], काङ्ग्रेसस्य निर्वाचितः सांसदः राहुलगान्धी NEET-UG 2024 परीक्षायां कथितानां अनियमितानां विषये प्रधानमन्त्रिनियुक्तं नरेन्द्रमोदीं लक्ष्यं कृतवान्, यतः सः संसदे छात्राणां स्वरः भविष्यति इति प्रतिज्ञां कृतवान्।

सः काङ्ग्रेसपक्षेण छात्रान् कागदस्य लीकात् मुक्तं कर्तुं कानूनस्य निर्माणं कर्तुं मतदानप्रतिज्ञां पुनः उक्तवान् तथा च दलेन 'दृढयोजना' कृता इति च।

"नरेन्द्र मोदी अद्यापि शपथमपि न गृहीतवान् तथा च NEET परीक्षायां घोटालेन २४ लक्षाधिकाः छात्राः तेषां परिवाराः च विनाशिताः। एकस्मात् परीक्षाकेन्द्रात् ६ छात्राः अधिकतमं अंकं प्राप्य परीक्षायां शीर्षस्थाने भवन्ति, बहवः एतादृशाः अंकाः प्राप्नुवन्ति ये तकनीकीरूपेण सम्भवाः न सन्ति, परन्तु सर्वकारः कागदस्य लीकस्य सम्भावनां निरन्तरं अङ्गीकुर्वति" इति राहुलगान्धी एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

"शिक्षामाफिया-सरकारी-यन्त्रैः सह साझेदारीरूपेण चालितस्य अस्य 'कागज-लीक-उद्योगस्य' निवारणाय काङ्ग्रेस-पक्षेण दृढयोजना कृता आसीत् । अस्माकं घोषणापत्रे वयं कानूनम् निर्माय छात्रान् कागद-लीक-तः मुक्तं कर्तुं प्रतिज्ञां कृतवन्तः आसन्, " इति सः अपि अवदत् ।

सः अपि विपक्षस्य गठबन्धनस्य, INDIA bloc इत्यस्य प्रति देशस्य युवानां समर्थनस्य दावान् अकरोत् ।

"अद्य अहं देशस्य सर्वेभ्यः छात्रेभ्यः आश्वासयामि यत् अहं संसदे भवतः स्वरः भूत्वा भवतः भविष्यसम्बद्धान् विषयान् दृढतया उत्थापयिष्यामि। युवाभिः भारते विश्वासः प्रकटितः - भारतं तेषां स्वरं दमितुं न अनुमन्यते" इति सः अवदत् .

ततः पूर्वं शनिवासरे काङ्ग्रेसस्य महासचिवः (सङ्गठनानि) केसी वेनुगोपालः छात्राणां भविष्यं नष्टं कर्तुं भाजपायाः लक्ष्यं कृत्वा शिक्षामन्त्रालयेन NEET-UG Exam 2024 इत्यस्य अनियमिततायाः विषये सम्पूर्णतया जाँचं कर्तुं आग्रहं कृतवान्।

एक्स इत्यत्र केसी वेनुगोपालः एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "भाजपा-सर्वकारेण नीट्-परीक्षाः सर्वथा भ्रष्टाः कृताः, अस्माकं चिकित्सा-आकांक्षिणां भविष्यं च नष्टम् अभवत्।"

"प्रथमं, अनेकेषां राज्यानां, विशेषतः तमिलनाडु-केरल-देशयोः, विशालविरोधस्य अभावे अपि परीक्षायाः सह स्थातवान् । अधुना, स्पष्टतया तस्य प्रभावीरूपेण प्रशासनं कर्तुं असमर्थः अस्ति तथा च अधुना वयं राष्ट्रियस्तरस्य कागदस्य लीकं पश्यामः। एतत्, बहुविध-अनियमिततायाः सह मिलित्वा परीक्षायाः संचालनं कथं भवति इति विषये आतङ्कं जनयति" इति सः अजोडत्।

सः अग्रे सूचितवान् यत् छात्राणां तेषां मातापितृणां च चिन्तानां निवारणाय सः शिक्षामन्त्रालयस्य सचिवाय के संजयमूर्ती इत्यस्मै पत्रं लिखितवान्, अस्मिन् विषये निष्पक्षतया जाँचस्य आग्रहं च कृतवान्, तस्य विषये शिकायतां चिन्तानां च विषये मूर्तिस्य ध्यानं याचितवान् NEET-UG 2024 के संचालन एवं परिणाम।

"यथा भवान् जानाति, एनटीए इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्के NEET-UG 2024 इत्यस्य परिणामाः प्रकाशिताः। केषाञ्चन चिकित्सा आकांक्षिणां फुल्लितचिह्नानां अनन्तरं अनियमिततायाः, कागदस्य लीकस्य च आरोपैः परिणामाः क्षतिग्रस्ताः अभवन्" इति वेनुगोपालः पत्रे उल्लेखं कृतवान्।

केसी वेनुगोपालः अपि स्वपत्रे कागदस्य लीकस्य विषयं उत्थाप्य अवदत् यत्, "... प्रारम्भे कागदस्य लीकस्य आरोपाः आसन् येषां अनन्तरं अधुना परिणामघोषणायां विशालाः अनियमिताः अभवन्।

एनटीए इत्यनेन शनिवासरे नीट् यूजी २०२४ अभ्यर्थीनां कृते मार्कमहङ्गानां आरोपानाम् अन्तर्गतं अनुग्रहाङ्कानां समीक्षायै समितिः स्थापिता।

शिक्षामन्त्रालयेन १५०० तः अधिकेभ्यः अभ्यर्थीनां कृते प्रदत्तानां अनुग्रहाङ्कानां समीक्षायै समितिः स्थापिता। अनेकाः अभ्यर्थिनः आरोपं कृतवन्तः यत् अङ्कानां महङ्गानि कृत्वा ६७ अभ्यर्थिनः शीर्षस्थानं प्राप्तवन्तः, येषु हरियाणादेशस्य एकस्यैव परीक्षाकेन्द्रस्य षट् अभ्यर्थिनः अपि सन्ति।

२०२४ तमस्य वर्षस्य NEET परीक्षायाः संचालनविषये विपक्षनेतृभिः आरोपानाम् अन्तर्गतं राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) महानिदेशकः सुबोधकुमारसिंहः अवदत् यत्, "ते (समितिः) शीघ्रमेव मिलित्वा ते स्वस्य... एकसप्ताहस्य अन्तः अनुशंसनम्।"

तस्मात् पूर्वं भारतीयचिकित्सासङ्घस्य कनिष्ठचिकित्सकसंजालेन राष्ट्रियपात्रता सहप्रवेशपरीक्षायां (NEET) २०२४ मध्ये कथितानां अनियमितानां विषये केन्द्रीयजागृतिब्यूरो (CBI) इत्यस्य जाँचस्य आग्रहः कृतः अस्ति।परीक्षायाः कृते कुलम् २०.३८ लक्षं छात्राः पञ्जीकरणं कृतवन्तः, बहिः येषु ११.४५ लक्षं अभ्यर्थिनः योग्यतां प्राप्तवन्तः । मंगलवासरे परिणामस्य घोषणा अभवत्, ६७ छात्राः अखिलभारतीयपदवीं (AIR) १ प्राप्तवन्तः।