नवीदिल्ली, लोकसभायां विपक्षनेता राहुलगान्धी गुरुवासरे सभापतिं ओम बिर्ला इत्यनेन सह मिलित्वा अध्यक्षेन कृतस्य आपत्कालस्य सन्दर्भस्य विषये स्वस्य अप्रसन्नतां प्रकटितवान् यत् एतत् "स्पष्टतया राजनैतिकम्" अस्ति, तस्मात् परिहर्तुं शक्यते स्म।

एषः शिष्टाचारः आसीत् यस्मिन् काले गान्धिः सदने सभापतिना आपत्कालस्य आह्वानस्य विषयं अपि उत्थापितवान् इति एआईसीसी महासचिवः के सी वेनुगोपालः संसदभवने समागमानन्तरं पत्रकारैः सह उक्तवान्।

"एतत् शिष्टाचारः आसीत्। सभापतिः राहुलगान्धिं विपक्षस्य नेता इति घोषितवान् तदनन्तरं सः अन्यैः INDIA गठबन्धनसहभागिनेतृभिः सह सभापतिं मिलितवान्" इति सः अवदत्।

गान्धी सदने आपत्कालस्य उत्थापनस्य विषये चर्चां कृतवान् वा इति पृष्टः वेनुगोपालः अवदत् यत्, "संसदस्य कार्यप्रणालीविषये एतावन्तः विषयाः वयं चर्चां कृतवन्तः। अवश्यम् अयं विषयः अपि आगतः।

"राहुल जी, विपक्षनेता इति नाम्ना अस्य विषयस्य विषये सभापतिं सूचितवान्, अपि च अवदत् यत् अध्यक्षस्य सन्दर्भात् एतत् परिहर्तुं शक्यते स्म। सः स्पष्टतया राजनैतिकसन्दर्भः अस्ति, एतत् परिहर्तुं शक्यते स्म" इति काङ्ग्रेसनेता अवदत्।

लोकसभासभापतित्वेन निर्वाचनस्य शीघ्रमेव अनन्तरं बिर्ला बुधवासरे तत्कालीनप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः संविधाने आक्रमणम् इति आपत्कालस्य आरोपणस्य निन्दां कृत्वा एकं प्रस्तावं पठित्वा अग्निप्रकोपं कृतवान् आसीत्, एतत् कार्यम् काङ्ग्रेससदस्यस्य मुखरविरोधं प्रेरितवान् सदने ।

बिर्ला इत्यनेन स्मरणं कृतं यत् १९७५ तमे वर्षे जूनमासस्य २६ दिनाङ्के एव देशः आपत्कालस्य क्रूरवास्तविकतायाः विषये जागरितः, यदा काङ्ग्रेस-सर्वकारेण विपक्ष-नेतृणां कारागारं कृत्वा, मीडिया-माध्यमेषु बहवः प्रतिबन्धाः स्थापिताः, न्यायपालिकायाः ​​स्वायत्ततायाः अपि नियन्त्रणं कृतम्

लोकसभायां विपक्षनेतृत्वेन कार्यभारं स्वीकृत्य गान्धिनः अध्यक्षेन सह प्रथमा समागमः अस्ति।

तस्य सह सपा-पक्षस्य धर्मेन्द्र-यादवः, डीएमके-पक्षस्य कनिमोझी, शिवसेना-संस्थायाः (सपा) सुप्रिया-सुले, टीएमसी-संस्थायाः कल्याण-बनर्जी च अन्ये केचन अपि आसन् ।