नवीदिल्ली, राज्यस्वामित्वयुक्तः पावर ग्रिड् निगमः मंगलवासरे अवदत् यत् संकटग्रस्तस्य नेशनल् हिग् पावर टेस्ट् लैबोरेटरी प्राइवेट् लिमिटेड् (एनएच) इत्यस्मिन् धनं प्रविष्टुं ५० प्रतिशतं भागं ग्रहीतुं च सम्झौतां कृतवान् अस्ति।

अस्मिन् विषये एकः पूरकः संयुक्तोद्यमसमझौता 23 अप्रैल 2024 दिनाङ्के हस्ताक्षरितः आसीत्, एनएच इत्यस्य भागधारकैः , एकस्य नियामकदाखिलस्य अनुसारम्।

एनएच एनटीपीसी, एनएचपीसी, पावरग्रिड्, डीवीसी & सीपीआरआई इत्येतयोः संयुक्त उद्यमः अस्ति ।

जे दलानाम् - एनटीपीसी, एनएचपीसी, डीवीसी (दामोदर वैली निगम) तथा सीपीआरआई (केन्द्रीय पावर रिसर्च इन्स्टिट्यूट्) इत्येतयोः प्रबन्धनस्य अनुमोदनस्य अधीनं धनं प्रविष्टं भविष्यति इति दाखिले उक्तम्।

15 सितम्बर 2022 दिनाङ्के आयोजितायां सभायां एनएच इत्यस्य वित्तीयसंकटं दृष्ट्वा तथा च देशस्य उच्चवोल्टेज ट्रांसफार्मराणां कृते अस्याः महत्त्वपूर्णस्य परीक्षणसुविधायाः दीर्घकालीननिर्वाहार्थं च विद्युत्मन्त्रालयेन सह पुनर्जागरणयोजनायाः सहमतिः अभवत् इति तया अजोडत् .

पुनरुत्थानयोजनायां एनएच-मध्ये POWERGRID इत्यस्य संशोधित-इक्विटी-धारणस्य परिणामः 50 प्रतिशतं भवति तथा च अन्यचतुर्णां जेवी-साझेदारानाम् अर्थात् 12.5 प्रतिशतं प्रत्येकं समानरूपेण धारयितुं शेषं 50 प्रतिशतं इक्विटी-धारणा सह भागधारकाणां मध्ये इक्विटी-व्यवहाराः सन्ति

एनएच मध्ये पावर ग्रिड् द्वारा इक्विटी इत्यस्य इन्फ्यूजनस्य अनन्तरं बोर्डस्य रचना द्विनिदेशकेषु संशोधिता भविष्यति, यत्र पावर ग्रिड् तः एनएच इत्यस्य अध्यक्षः अन्यैः प्रवर्तकैः एकः नामाङ्कितः निदेशकः च रोटेशन आधारेण, दाखिले उक्तम्।

जे.वी. एतेन भारतीय-अन्तर्राष्ट्रीय-मानकानां अनुरूपं विद्युत्-उपकरण-निर्माण-उद्योगस्य, विद्युत्-आपूर्ति-उपयोगितानां च कृते शॉर्ट-सर्क्यू-परीक्षणस्य पूर्ण-श्रेणी प्रदत्ता भविष्यति |.