नवीदिल्ली [भारत] राष्ट्रपतिः द्रौपदी मुर्मूः भाजपा-नेतृभिः सह अनेकैः भाजपा-नेतृभिः सह रेसी-आतङ्कवादी-आक्रमणे जनानां प्राणहानिविषये गभीरं शोकं प्रकटितवान्, रियासी-मण्डलस्य शिवखोरी-नगरं प्रति यात्रिकान् वहन्त्याः बस-यानस्य उपरि आक्रमणस्य निन्दां च कृतवन्तः।

अस्मिन् आक्रमणे नव जनाः मृताः, अन्ये ३३ जनाः च घातिताः इति भयम् अस्ति ।

राष्ट्रपतिः द्रौपदी मुर्मूः X इत्यत्र एकं पोस्ट् कृत्वा अवदत् यत् "जम्मू-कश्मीरस्य रेसी-मण्डले बस-दुर्घटनायाः विषये ज्ञात्वा अहं अतीव दुःखितः अस्मि यस्मिन् अनेके तीर्थयात्रिकाः मृताः। पीडितानां परिवारेभ्यः मम शोक-संवेदना। अहं प्रार्थयामि यत्... क्षतिग्रस्तानां शीघ्रं स्वस्थता” इति ।एतत् कार्यम् मानवताविरुद्धम् अपराधम् इति आह्वयन् मुर्मू इत्यनेन अपि उक्तं यत्, "जम्मू-कश्मीरस्य रेसी-मण्डले तीर्थयात्रिकान् वहन्त्याः बसयानस्य उपरि आतङ्कवादीनां आक्रमणेन अहं दुःखितः अस्मि । एतत् दुष्टं कार्यम् मानवताविरुद्धम् अपराधम् अस्ति, तस्य च दृढतम-शब्देषु निन्दां कर्तव्यम्" इति। राष्ट्रं पीडितानां परिवारैः सह तिष्ठति अहं क्षतिग्रस्तानां शीघ्रं स्वस्थतां प्रार्थयामि।”

केन्द्रीयमन्त्री भाजपानेता च जगतप्रकाशनड्डा उक्तवान् यत्, "ज एण्डके-राज्यस्य रियासी-नगरे तीर्थयात्रिकान् वहन्त्याः बसयाने कायर-आक्रमणेन अतीव दुःखितः सन्, यात्रिकाणां विरुद्धं अस्मिन् जघन्य-कर्मणि स्वप्रियजनाः त्यक्तवन्तः तेषां परिवारेभ्यः मम गभीराः शोक-संवेदनाः सन्ति। अहम् अस्मि।" आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं प्रार्थनां कुर्वन् अस्ति तथा च ईश्वरः शोकग्रस्तानां परिवारेभ्यः अस्मिन् कठिने काले पीडां सहितुं शक्तिं दातुम् ॐ शांतिम्!"

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अस्य आक्रमणस्य "अत्यन्तं दुःखदः" इति उक्त्वा मृतस्य कृते श्रद्धांजलिम् अयच्छत्।"जम्मू-कश्मीरे तीर्थयात्रिकान् वहन्त्याः बसयाने कायरतापूर्णः आक्रमणः अत्यन्तं दुःखदः अस्ति। दिवंगतात्मभ्यः मम विनम्र श्रद्धांजलि! शोकग्रस्तपरिवारेभ्यः सह मम शोकसंवेदना। भगवान् श्रीरामं प्रार्थयामि यत् दिवंगतात्मभ्यः स्वचरणयोः स्थानं प्रदातुम् तथा च सर्वेषां आहतानाम् शीघ्रं स्वस्थतां प्रदातुं” इति योगी सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये अवदत्।

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अपि अस्य आक्रमणस्य निन्दां कृत्वा अवदत् यत्, "जम्मू-कश्मीरस्य रियासी-नगरे भक्तानां उपरि आतङ्कवादीनां आक्रमणे अनेकेषां मृतानां वार्ता अत्यन्तं दुःखदः अस्ति। अहम् एतस्य कायर-आक्रमणस्य निन्दां करोमि, पूर्णविश्वासेन च वक्तुं शक्नोमि यत् एते शत्रवः।" मानवतायाः न मुक्तः भविष्यति" इति धामी अवदत्।

"अहं ईश्वरं प्रार्थयामि यत् मृतानां प्राणानां शान्तिः, शोकग्रस्तानां परिवाराणां कृते एतां अपारं दुःखं सहितुं शक्तिः, आहतानाम् शीघ्रं स्वस्थता च भवतु" इति सः अपि अवदत्।छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई इत्यनेन एक्स इत्यस्य विषये शोकं प्रकट्य अस्य आक्रमणस्य "अत्यन्तं निन्दनीयम्" इति लेबलं कृत्वा दिवंगतानां प्राणानां शान्तिं, आहतानाम् शीघ्रं स्वस्थतां च प्राप्तुं प्रार्थनाः कृताः।

"जम्मू-कश्मीरस्य रेसी-मण्डलस्य शिव-खोरी-मन्दिरात् तीर्थयात्रिकान् वहन्त्याः बसयाने आतङ्कवादीनां आक्रमणे १० जनानां मृत्योः विषये दुःखदवार्ता आगच्छति। अस्मिन् आक्रमणे बहवः जनाः घातिताः इति अपि समाचाराः प्राप्यन्ते। एषः कायर-आक्रमणः।" आतङ्कवादिभिः अतीव निन्दनीयं, अहं च तस्य दृढतया निन्दां करोमि" इति साई अवदत्।

"अहं ईश्वरं प्रार्थयामि यत् मृतानां प्राणानां शान्तिः भवतु, शोकग्रस्तानां परिवाराणां कृते बलं प्रदातुम्, तथैव आहतानाम् शीघ्रं स्वस्थतां प्राप्नुयात्" इति सः अपि अवदत्।भाजपानेता दिलीपघोषः अस्य आक्रमणस्य राजनैतिकपरिदृश्येन सह सम्बद्धं कृत्वा दावान् कृतवान् यत् "I.N.D.I Coalition इत्यस्य २३२ आसनानि जित्वा परिणामाः अधुना दृश्यन्ते। कश्मीरे आतङ्कवादी आक्रमणेन हिन्दुतीर्थयात्रिकान् वहन्तीं बसं लक्ष्यं कृतम्, यात्रिकाणां उपरि गोलीकाण्डं कृतम्। दश यात्रिकाः।" मृताः, अन्ये च बहवः घातिताः" इति घोषः स्वस्य आधिकारिक-ट्विट्टर्-अकाउण्ट्-मध्ये अवदत् ।

"एतावत्कालं यावत् स्वबिलेषु निगूढाः सन्ति ते अधुना पुनः शिरः उत्थापयितुं प्रयतन्ते। परन्तु ते दीर्घकालं न तिष्ठन्ति। वयं तान् दृढहस्तेन दमिष्यामः। भारते आतङ्कवादिनः स्थानं नास्ति" इति सः अपि अवदत्।

इदानीं जम्मू-कश्मीरस्य उपराज्यपालः आक्रमणस्य निन्दां कृत्वा तस्य पृष्ठतः ये सन्ति तेषां दण्डः भविष्यति इति आश्वासनं दत्तवान्।"रेसी-नगरे बसयाने कायर-आतङ्क-आक्रमणस्य अहं दृढतया निन्दां करोमि। शहीद-नागरिकाणां परिवारजनेभ्यः मम शोक-संवेदना। अस्माकं सुरक्षा-बलाः जेकेपी च आतङ्कवादिनः मृगयायै संयुक्त-कार्यक्रमं प्रारब्धवन्तौ" इति एलजी-संस्थायाः एक्स-पत्रिकायां प्रकाशितम् .

"पी.एम.श्री नरेन्द्र मोदी जी इत्यनेन स्थितिः जाँचः कृतः, स्थितिः निरन्तरं निरीक्षितुं च मां आहूतः। अस्य जघन्यस्य कार्यस्य पृष्ठतः ये सन्ति तेषां सर्वेषां शीघ्रमेव दण्डः भविष्यति। माननीय पीएम जी इत्यनेन अपि निर्देशः दत्तः यत् सर्वेषां घातितानां कृते सर्वोत्तमः चिकित्सापरिचर्या प्रदातव्या।" & assistance" इति सः अजोडत् ।

वरिष्ठपुलिस अधीक्षिका मोहिता शर्मा इत्यस्याः मते शिवखोरी तीर्थस्थानात् कटरानगरं प्रति गच्छन्ती बसयानं तदा आक्रमणं जातम् यदा आतङ्कवादिनः गोलीकाण्डं कृतवन्तः, येन चालकस्य नियन्त्रणं त्यक्तम्, बसयानं च गङ्गायां डुबकी मारितम्।एएनआई इत्यनेन सह बसदुर्घटनायाः विषये वदन्त्याः वरिष्ठपुलिसअधीक्षिका (एसएसपी) रीआसी इत्यस्याः कथनमस्ति यत्, "इयं अतीव दुर्भाग्यपूर्णा घटना अस्ति। प्रारम्भे यत् अस्माभिः प्रतिवेदनेषु प्राप्तं तत् सूचितं यत् तेषां गोलीकाण्डस्य अनन्तरं बसयानं आतङ्कवादीनां आक्रमणस्य अधीनम् अभवत् यात्रीबसे" इति ।

"बसः शिवखोरी-तीर्थात् आगच्छति स्म, कटरा-नगरं प्रति गच्छति स्म । आतङ्कवादीनां गोलीकाण्डस्य अनन्तरं बसचालकस्य नियन्त्रणं त्यक्त्वा बसयानं गङ्गायां पतितम्" इति एसएसपी अवदत्।

उद्धारकार्यं सम्पन्नम् अस्ति, यत्र घातितानां नरैना-रेसी-जिल्ला-चिकित्सालये निर्दिष्टाः सन्ति । यात्रिकाः उत्तरप्रदेशस्य सन्ति इति विश्वासः अस्ति।अग्रे अपि च अधिकारी अवदत् यत्, "उद्धारकार्यक्रमाः सम्पन्नाः सन्ति। नव मृताः ३३ जनाः च घातिताः इति आशङ्का वर्तते। तेषां तत्क्षणमेव नरैना-रेसी-जिल्ला-चिकित्सालये निर्दिष्टाः। यात्रिकाः स्थानीयाः न आसन्। तेषां परिचयः स्पष्टः नासीत् किन्तु प्रारम्भिक-रिपोर्ट्-तः, ते स्वस्य एव आसन् to UP," said Sharma."शिव खोरी तीर्थं सुरक्षितं कृत्वा क्षेत्राधिपत्यं कृतम्" इति एसएसपी अजोडत्।

ततः पूर्वं उपायुक्तः रेसी विशेशमहाजनः अवदत् यत्, "जम्मू-कश्मीरस्य रियासी-नगरे बसयानेन गङ्गायाः अधः पतित्वा १० जनाः मृताः।"