WWF-India तथा Apollo Hospitals Charitable Trust (AHCT) इत्येतयोः सहकारेण उपासना, यः उपाध्यक्षः CSR - Apollo Hospitals अस्ति, सः संरक्षितक्षेत्रेषु, वनविभागेषु, तथा च परितः घातितानां वनकर्मचारिणां कृते Apollo Hospitals इत्यत्र विशेषचिकित्सां प्रदास्यति व्याघ्रसंरक्षणम् ।

उपक्रमस्य विषये वदन्त्याः अपोलो-अस्पतालस्य संस्थापकस्य प्रथाप रेड्डी इत्यस्य पौत्री उपासना विज्ञप्तौ उक्तवती यत् "वनपालकाः ते अगाथिताः नायकाः सन्ति ये अस्माकं वन्यजीवानां प्राकृतिकवासस्थानानां च रक्षणार्थं अथकं कार्यं कुर्वन्ति। अहं तेषां सु- भवितुं, तेषां योग्यं परिचर्या, समर्थनं च प्राप्नुवन्ति इति सुनिश्चित्य च।"

मानव-वन्यजीव-द्वन्द्व-कारणात् चोट-प्रकरणेषु स्थानीय-समुदायस्य सदस्येभ्यः अपि उपचारः प्रदत्तः भविष्यति ।

रामचरण उपासना च २०१२ तमस्य वर्षस्य जूनमासे विवाहं कृतवन्तौ ।तयोः क्लिन् कारा कोनिडेला इति पुत्री अस्ति ।