जलपैगुरी (पश्चिमबङ्ग) [भारत], जलपैगुरीनगरे रामकृष्णमिशनस्य भूमिहड़पप्रकरणस्य प्रमुखाभियुक्तं प्रदीपरायस्य १३ दिवसानां अन्तरालस्य अनन्तरं पुलिसेन गृहीतम्।

सिलीगुरी महानगर पुलिस के भक्तिनगर पुलिस प्रदीप राय के शनिवार रात्रौ गिरफ्तार किया।

प्रदीपरायस्य विरुद्धं धारा ४५७, ४२७, ३२५, ३७९, ३९५, ५०६, १२०(बी) च आरोपः कृतः अस्ति । रविवासरे जलपैगुरीन्यायालये सः प्रस्तुतः, ततः त्रयः दिवसाः पुलिस-अभिरक्षणं प्राप्तवान्।

इदानीं एएनआई-सङ्गठनेन सह भाजपा-सिलीगुरी-विधायकः संकर-घोषः आरोपितवान् यत् प्रदीप-रॉयः मुख्यः आरोपी नास्ति, प्रदीप-रायस्य पृष्ठतः यः पुरुषः अस्ति सः एव मुख्यः अपराधी इति।

" अपराधिनः किमपि इव प्रफुल्लिताः सन्ति। प्रदीपरायः मुख्यः आरोपी नास्ति, प्रदीपरायस्य पृष्ठतः यः पुरुषः अस्ति सः मुख्यः अपराधी अस्ति" इति भाजपा सिलिगुरीविधायकः एएनआई इत्यस्मै अवदत्।

भाजपाविधायकः अपराधिभिः सह साझेदारीम् अकरोत् इति अपि आरोपं कृतवान् ।

" अहं मन्ये तृणमूलकाङ्ग्रेसस्य नेतृत्वे कोऽपि सुरक्षितः नास्ति तथा च पुलिस अपराधिभिः सह हस्तेन हस्तेन कार्यं कुर्वती अस्ति। पुनः अहं वदामि यत् प्रदीपरायः न अपितु प्रदीपरायस्य पृष्ठतः यः पुरुषः (अस्ति सः एव) यः तं मार्गदर्शनं कृतवान् एतां भूमिं हृत्वा, सः (प्रदीपरायस्य पृष्ठतः स्थितस्य पुरुषस्य उल्लेखं कृत्वा) एतादृशी सम्पत्तिं लक्ष्यं कर्तुं न शक्नोति इति भाजपा सिलिगुरी विधायकः अजोडत्।

उल्लेखनीयं यत् प्रदीपरायः अन्ये अष्टभिः सह मे १९ दिनाङ्के अर्धरात्रे रामकृष्णमिशनस्य उपरि आक्रमणं कृतवन्तः । ते आश्रमे सीसीटीवी-कैमरा-विध्वंसं कृत्वा केषाञ्चन भिक्षुणां यातनाम् अकरोत् इति कथ्यते ।

प्रधानमन्त्री नरेन्द्रमोदी रामकृष्णमिशनस्य आक्रमणस्य आलोचनां कृतवान्।

पूर्वं सिलिगुरी महानगरपुलिस (एसएमपी) रामकृष्णमिशन आश्रमस्य तोड़फोड़स्य भूमिहरणस्य च प्रकरणस्य सन्दर्भे नव जनान् गृहीतवान् आसीत्।