जयपुरस्य राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा गुरुवासरे अवदत् यत् राज्ये क्रीडाविश्वविद्यालयस्य स्थापनां करिष्यति तथा च जिलास्तरस्य संभागीयस्तरस्य च क्रीडकानां कृते समर्पितानि छात्रावासाः सुविधाश्च विकसयिष्यति।

मुख्यमन्त्री अत्र स्वकार्यालये युवासशक्तिकरणं क्रीडाक्षेत्रं च विषये बजटपूर्वसंवादे क्रीडकान्, प्रशिक्षकान्, क्रीडासंस्थानां प्रतिनिधिं, युवानः, स्टार्टअप उद्यमिनः च सम्बोधयन् आसीत्।

शर्मा उक्तवान् यत् देशस्य राज्यस्य च युवानः नवीनतायाः, प्रगतेः, सामाजिकपरिवर्तनस्य च इञ्जिनाः सन्ति।

एतत् दृष्ट्वा शिक्षा, व्यापार, रोजगार, क्रीडा इत्यादिषु प्रत्येकस्मिन् क्षेत्रे युवानां स्वप्नानां पूर्तये सर्वकारः कार्यं कुर्वन् अस्ति इति सः अजोडत्।

सः अवदत् यत् यदा युवानः पदकं प्राप्नुवन्ति तदा तेषां परिवारस्य राज्यस्य च प्रतिष्ठां वर्धयति। सः मातापितरौ आग्रहं कृतवान् यत् तेषां बालकानां कृते अध्ययनस्य पार्श्वे क्रीडायाः अनुसरणं कर्तुं पर्याप्ताः अवसराः, प्रोत्साहनं च प्रदातव्यम्।

मुख्यमन्त्री प्रकाशितवान् यत् राज्यसर्वकारस्य उद्देश्यं ग्रामीणक्षेत्रेषु क्रीडाप्रतिभायाः प्रचारः अस्ति। एतत् साधयितुं क्रीडाविश्वविद्यालयस्य स्थापनायाः योजनाः प्रचलन्ति तथा च मण्डले विभागस्तरस्य च क्रीडासुविधाः छात्रावासाः च विकसिताः सन्ति।

सः अपि अवदत् यत् राज्यसर्वकारः 'खेलो इण्डिया गेम्स्' इत्यस्य पङ्क्तौ 'खेलोराजस्थानयुवाक्रीडायाः' आयोजनं कर्तुं अपि विचारयति।

सः अवदत् यत् राज्यसर्वकारेण केवलं कतिपयेषु मासेषु युवानां हिताय अनेकानि पदानि स्वीकृतानि, एतावता १७,००० युवानां कृते सर्वकारीयकार्यं प्रदत्तम्।

अस्मिन् वर्षे राज्यसर्वकारः ७०,००० अधिकानि भर्तीकार्यं कुर्वन् अस्ति इति सः अजोडत्।

सभां सम्बोधयन् उपमुख्यमन्त्री वित्तमन्त्री च दियाकुमारी उक्तवती यत् मुख्यमन्त्री शर्मा इत्यस्य नेतृत्वे विभिन्नक्षेत्रेषु सक्रियजनानाम् बजटसम्बद्धानि सुझावानि एकत्र कृत्वा सर्वकारस्य कार्यस्य मार्गदर्शनाय एकः उपक्रमः आरब्धः अस्ति।

अस्मिन् कार्यक्रमे उपस्थितः उद्योगयुवाक्रीडामन्त्री कर्णेलराज्यवर्धनसिंहराठौरः अपि अवदत् यत् राजस्थानसर्वकारः क्रीडकानां कृते अन्तर्राष्ट्रीयस्तरस्य प्रशिक्षणं प्रदातुं क्रीडासम्बद्धानां आधारभूतसंरचनानां विकासे केन्द्रितः अस्ति।