चेन्नैनगरस्य मुख्यमन्त्री एम के स्टालिनः बुधवासरे तमिलनाडुराज्यपालस्य आर एन रविस्य पञ्चवर्षीयकार्यकालस्य समाप्तिम् अस्ति इति कारणतः केन्द्रसर्वकारेण कार्यकालस्य विस्तारस्य सम्भावनायाः विषये टिप्पणीं कर्तुं अनागतवान्।

अत्र पत्रकारैः सह वदन् स्तालिन् यदा रविः कार्यभारं निरन्तरं कर्तुं अवसरं प्राप्नोति इति दावानां विषये पृष्टः तदा सः अवदत् यत् अहं न राष्ट्रपतिः न च प्रधानमन्त्री

२०१९ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने नागालैण्ड्-राज्यपालपदं स्वीकृतवान् रविः २०२१ तमे वर्षे तमिलनाडु-देशं प्रति स्थानान्तरितः ।२०२१ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के तमिलनाडु-राज्यस्य २६ तमे राज्यपालपदं स्वीकृतवान्

संविधानानुसारं राष्ट्रपतिप्रीत्यकाले राज्यपालः पदं धारयति । एतादृशप्रावधानानाम् अधीनः राज्यपालः यस्मिन् दिने पदं स्वीकृतवान् तस्मात् दिनाङ्कात् पञ्चवर्षपर्यन्तं पदं धारयिष्यति ।

वायनाड्-भूस्खलनानां विषये स्टालिनः अवदत् यत् केरलस्य मुख्यमन्त्री पिनारायी विजयनः तस्मै (३० जुलै दिनाङ्के) अवदत् यत् वायनाड्-देशे क्षतिः विस्तृता अस्ति, अतः एतावता तस्य मूल्याङ्कनं कर्तुं न शक्यते। तमिलनाडुसर्वकारेण केरलस्य साहाय्यार्थं द्वयोः आईएएस-अधिकारिणः नेतृत्वे चिकित्सादलं प्रेषितम् इति सः अजोडत्।

भूस्खलनस्य पश्चात् केरलस्य समर्थनार्थं स्टालिनेन ५ कोटिरूप्यकाणां घोषणायाः अनन्तरं तमिलनाडुनगरस्य लोकनिर्माणमन्त्री ई वी वेलुः ३१ जुलै दिनाङ्के तिरुवनन्तपुरमनगरस्य केरलसचिवालये विजयं प्रति आहूय राज्यसर्वकारस्य ५ कोटिरूप्यकाणां चेकं समर्पितवान् .