नूतनं प्रतीकं २०१४ तमे वर्षे स्वीकृतस्य चिह्नस्य स्थाने स्थास्यति यदा तेलङ्गाना २९ तमे राज्यरूपेण int अभवत् ।

नूतनचिह्नस्य अनावरणं जूनमासस्य २ दिनाङ्के १० तमे राज्यनिर्माणदिवसस्य उत्सवे भविष्यति।

२०२३ तमस्य वर्षस्य दिसम्बरमासे सत्तां प्राप्तेन काङ्ग्रेस-सर्वकारेण विद्यमानस्य प्रतीकस्य स्थाने काकतिया-कुतुबशाही-वंशस्य प्रतीकं चर्मिनार-इत्येतयोः चित्रणं कृतम् इति निर्णयः कृतः

मुख्यमन्त्री ए रेवन्थ रेड्डी इत्यनेन प्रतीकं परिवर्तयितुं निर्णयः कृतः यतः सः मन्यते यत् विद्यमानः पूर्वशासकानाम् अभिजातराज्यस्य तानाशाहीयाश्च प्रतीकः अस्ति।

अस्य अभ्यासस्य भागरूपेण सः प्रसिद्धेन कलाकारेन रुद्रराजशमेन सह मिलितवान्, wh 12 मसौदा डिजाइनं प्रस्तुतवान्।

सोमवासरे आयोजिते सत्रे मुख्यमन्त्री प्रतीकचिह्नस्य डिजाइनस्य फे अधिकपरिवर्तनानि सुझावम् अयच्छत् इति कथ्यते।

रेवन्थ रेड्डी एकं डिजाइनं इच्छति यत् तेलंगाना-आन्दोलनं शहीदानां च बलिदानं च प्रतिबिम्बयति।

पूर्वस्य बीआरएस-सर्वकारस्य निर्णयान् विपर्यय्य काङ्ग्रेस-सर्वकारेण गृहीतानाम् प्रमुखनिर्णयानां मध्ये प्रतीकपरिवर्तनं अन्यतमम् आसीत् ।

तया 'TS' इत्यस्य स्थाने 'TG' इति राज्यसंक्षेपरूपेण स्थापितं । पूर्वं बीआरएस-शासकाः 'टीएस' इति संक्षिप्तरूपेण स्वीकृतवन्तः आसन् ।

नूतनसर्वकारेण तेलङ्गाना-जनानाम् th भावनां प्रतिबिम्बयितुं तेलङ्गाना-तल्ली-प्रतिमायाः परिवर्तनस्य अपि निर्णयः कृतः ।

अण्डे श्री इत्यस्य 'जया जय हे तेलंगाना' इति गीतं अपि सर्वकारेण स्टेट् एन्थम् इति स्वीकृतम् ।

रेवन्थ रेड्डी इत्यनेन आस्कर-विजेता सङ्गीतरचयिता एम.एम. कीरवाणी टी राज्यगीतस्य सङ्गीतं रचयति यस्य अनावरणं जूनमासस्य २ दिनाङ्के भविष्यति।

मुख्यमन्त्री रविवासरे कीरवाणी-अण्डेश्री-योः सह मिलित्वा गीतस्य कतिपयानि परिवर्तनानि सुझावम् अयच्छत्।