जयपुर, राज्यसर्वकारस्य षड्मासस्य कार्यकाले महिलानां विरुद्धं अत्याचारस्य प्रकरणेषु न्यूनता अभवत् इति दावान् कृत्वा गुरुवासरे राजस्थानविधानसभायां शोरगुलपूर्णदृश्यानि दृष्टानि।

प्रश्नसमये सर्वकारस्य उत्तरं दृष्ट्वा असन्तुष्टाः काङ्ग्रेसविधायकाः कोलाहलं कृत्वा नारान् उत्थापितवन्तः।

काङ्ग्रेसविधायिकायाः ​​इन्दिरामीना इत्यस्याः प्रश्नस्य उत्तरे प्रभारीमन्त्री गजेन्द्रसिंहखिन्वसरः अवदत् यत् राज्ये जनवरीमासस्य प्रथमदिनात् ३० जूनपर्यन्तं महिलानां विरुद्धं २०,७६७ प्रकरणाः पञ्जीकृताः सन्ति।सः अवदत् यत् यदि कार्यकालस्य षड्मासानां तुलने भवति पूर्वकाङ्ग्रेससर्वकारस्य एतादृशाः प्रकरणाः षड् प्रतिशतं न्यूनीकृताः सन्ति ।

मन्त्री अवदत् यत्, "अस्मिन् काले एतादृशाः प्रकरणाः षड् प्रतिशतं न्यूनीकृताः। महिलानां विरुद्धं अत्याचारस्य प्रकरणेषु न्यूनता अभवत्।"

महिलानां उत्पीडनस्य घटनां निवारयितुं सर्वकारेण कृतानां पदानां विषये सूचनां दत्त्वा सः अवदत् यत्, "सप्तसहस्राणि चतुःशतानि स्थानानि चिह्नितानि यत्र महिलानां अधिकं आवागमनं भवति। चिह्नितस्थानेषु २०,६१५ नूतनानि सीसीटीवी-कैमराणि स्थापयितुं आदेशाः प्रदत्ताः राज्ये सर्वत्र” इति ।

अस्य विषये विपक्षः मन्त्रिणा प्रकरणानाम् तुलनां गलत् इति वदन् कोलाहलं जनयति स्म ।

विपक्षस्य नेता टीकाराम जुली इत्यनेन उक्तं यत् मन्त्री सदनं भ्रमितुं न अर्हति यतोहि २०२४ तमस्य वर्षस्य एप्रिलमासे २८६१ प्रकरणाः पञ्जीकृताः, मेमासे तु ४०८८ प्रकरणाः पञ्जीकृताः।

"एकमासे प्रायः ४३ प्रतिशतं वृद्धिः अभवत्। भवन्तः षड्प्रतिशतस्य न्यूनतायाः विषये कथं वदन्ति?" जुली अवदत्।

मन्त्री उत्तरेण असन्तुष्टाः काङ्ग्रेसविधायकाः नारावादनं आरब्धवन्तः, कूपे च दलेन प्रविष्टाः । परन्तु विधानसभा अध्यक्षः वासुदेव देवनानी अग्रिमः प्रश्नः आहूतवान् ।