जयपुर, राजस्थाने राज्यसर्वकारकर्मचारिभ्यः पेन्शनभोक्तृभ्यः च औषधानि गृहे वितरितानि भविष्यन्ति इति मंगलवासरे आधिकारिकवक्तव्ये उक्तम्।

मुख्यमन्त्री भजनलालशर्मा इत्यनेन पूर्वदिने आयोजिते सभायां अधिकारिभ्यः एतानि निर्देशानि निर्गतानि।

विज्ञप्तौ उक्तं यत्, राज्यसर्वकारः राजस्थानसर्वकारस्वास्थ्ययोजनायाः अन्तर्गतं राजस्थानराज्यसहकारी उपभोक्तृसङ्घस्य माध्यमेन राज्यसर्वकारकर्मचारिभ्यः पेन्शनभोक्तृभ्यः च औषधानां गृहवितरणं करिष्यति।

शीघ्रमेव एतत् कार्यं प्रायोगिकरूपेण आरभ्यते इति उक्तम्।

मुख्यमन्त्री वक्तव्ये उक्तवान् यत् वित्तविभागेन एकीकृतवित्तप्रबन्धनव्यवस्थायां (IFMS) ३.० इत्यस्मिन् कर्मचारिभ्यः अपि बहवः ऑनलाइनसुविधाः प्रदत्ताः सन्ति।

एतया प्रणाल्याः माध्यमेन कर्मचारिणः जीपीएफ-निवृत्तिम् अपि च राज्यबीमाऋणं ग्रहीतुं शक्नुवन्ति इति सः अवदत्।

२०२४-२५ तमस्य वर्षस्य बजटघोषणायाः (मतदानस्य), तथा च १०० दिवसीयकार्ययोजनायाः कार्यान्वयनस्य समीक्षायै आयोजितायां सभायां शर्मा अवदत् यत् राज्यसर्वकारस्य मुख्यं उद्देश्यं सुशासनस्य प्रतिरूपं स्थापयित्वा सामान्यजनस्य सेवा अस्ति राज्ये ।

मुख्यमन्त्री उक्तवान् यत् घोषणाभिः सम्बद्धं कार्यं कस्मिन् अपि स्तरे लम्बितम् न भवेत् तथा च सम्बन्धितस्य अधिकारीणः उत्तरदायित्वं निश्चयः करणीयः इति वक्तव्ये उक्तम्।

गृहविभागस्य लाडलीसुरक्षायोजनायाः विस्तरेण समीक्षां कुर्वन् शर्मा बालिकानां महिलानां च सुरक्षा राज्यसर्वकारस्य मुख्यं उद्देश्यं इति उक्तवती।

वक्तव्यस्य अनुसारं मुख्यमन्त्रीं सभायां सूचितं यत् योजनायाः अन्तर्गतं राज्ये सर्वत्र सार्वजनिकस्थानेषु, बालिकाछात्रावासेषु, नारीनिकेतनेषु च प्राथमिकतारूपेण सीसीटीवी-कैमरा-स्थापनं क्रियते। एतावता ११ सहस्राणि ५७० कॅमेरा अपि स्थापितानि इति तत्र उक्तम्।

बैठक में मुख्य सचिव सुधांश पंत, मुख्यमंत्री के अपर मुख्य सचिव शिखर अग्रवाल सहित अन्य वरिष्ठ अधिकारी उपस्थित रहे, विज्ञप्ति में उल्लेख किया गया।