प्रस्तावानुसारं भीलवाड़ा मण्डलस्य असिन्द तहसीलस्य मोद का निम्बाहेरा ग्रामे ९९.७२ हेक्टेयर भूमिः आवंटिता भविष्यति।

इयं भूमिः राजस्थानभूमिराजस्व (औद्योगिकक्षेत्रविनियोग) नियम-१९५९ इत्यस्य अन्तर्गतं आवंटिता भविष्यति।

तस्य निर्णयेन भीलवाड़ामण्डले औद्योगिकविकासस्य गतिः भविष्यति, स्थानीयस्तरस्य अपि रोजगारस्य सृजनं भविष्यति इति मुख्यमन्त्रीकार्यालयस्य अधिकारिणः अवदन्।

मुख्यमन्त्री शर्मा इत्यस्य नेतृत्वे राज्यसर्वकारः राज्ये युवानां रोजगाराय, उद्योगानां प्रवर्धनाय च प्रतिबद्धः इति ते अवदन्।

राज्यस्य राजधानी जयपुरतः प्रायः २५० कि.मी दूरे स्थितं भीलवाड़ा राज्यस्य वस्त्रनिर्माणस्य अनुमानतः ३० प्रतिशतं योगदानं ददाति, देशस्य प्रमुखेषु वस्त्रकेन्द्रेषु अन्यतमम् अस्ति

भिलवारानगरस्य वस्त्र-उद्योगे २०,००० कोटिरूप्यकाधिकं वार्षिकं कारोबारं भवति, तत्र एकलक्षाधिकाः जनाः कार्यरताः सन्ति ।