जयपुरः, पूर्वराजस्थानमन्त्री पूर्वराजपरिवारस्य सदस्यः च ओ भरतपुरविश्वेन्द्रसिंहः स्वपत्न्याः पुत्रस्य च विरुद्धं न्यायालयं प्रस्तावितवान्, allegin यत् ते तं यातनाम् अयच्छन्, पर्याप्तं भोजनं न दत्तवन्तः, अन्ततः "तस्य गृहात् निष्कासितवान्" इति।

उपविभागीयदण्डाधिकारीन्यायालये दाखिलस्य आवेदने विश्वेन्द्रसिंहः स्वपत्न्याः दिव्यसिंहस्य पुत्रस्य अनिरदसिंहस्य च भरणपोषणव्ययस्य अपि आग्रहं कृतवान् । सः मातापितृणां वरिष्ठनागरिकाणां च अनुरक्षणं कल्याणं च अधिनियमः २००७ इत्यस्य अन्तर्गतं आवेदनं दाखिलवान् अस्ति।

क्रमेण भरतपुरस्य पूर्वसांसदः दिव्यासिंहः तस्याः पुत्रः च विश्वेन्द्रसिंहस्य उपरि पैतृकसम्पत्त्याः विक्रयणं कृत्वा तेषां प्रतिबिम्बं कलङ्कयति इति आरोपं कृतवन्तौ ।

६२ वर्षीयः विश्वेन्द्रसिंहः स्वस्य आवेदनपत्रे उक्तवान् यत् सः हृदयरोगेण पीडितः अस्ति, अवसादस्य सामना कर्तुं न शक्नोति। २०२१ तमे वर्षे २०२२ तमे वर्षे च द्विवारं कोविड्-१९-संक्रमणं कृत्वा अपि तस्य पत्नी पुत्रः च तस्य परिचर्यायां असफलौ अभवताम् ।

"गतकेषु वर्षेषु मम पत्नी पुत्रश्च मम विरुद्धं विद्रोहं प्रारब्धवन्तौ ते मां आक्रमणं कृतवन्तः, मम दस्तावेजान् वस्त्राणि च दग्धवन्तः, वाचिकदुर्व्यवहारं च कृतवन्तः, भोजनमपि निरोधं च कृतवन्तः" इति विश्ववेन्द्रसिंहः स्वस्य आवेदनपत्रे आरोपं कृतवान्।

"मम कस्यचित् साक्षात्कारः निषिद्धः आसीत्, ते मां प्रासादस्य अन्तः दीर्घकालं यावत् यातनाम् अकुर्वन्। अन्ततः, ते मां गृहात् निष्कासितवन्तः, अहं च कतिपयवर्षेभ्यः अन्यत्र निवसन् भृङ्गः अस्मि।

"प्रासादतः निष्कासितः सन् अहं परिव्राजकजीवनं यापयामि प्रारम्भे अहं जयपुरनगरे मम सर्वकारीयनिवासस्थाने एव स्थितवान् अनन्तरं, अहं i होटेलेषु एव स्थितवान्। ते मम प्रासादस्य प्रवेशं निरन्तरं नकारयन्ति" इति सः अवदत्।

पूर्वमन्त्री दावान् अकरोत् यत् पैतृकसम्पत्तयः, यत्र अनेकाः प्राचीनवस्तूनाम् ट्राफी, चित्राणि, फर्निचराः च सन्ति, येषां मूल्यं कोटिरूप्यकाणि अस्ति, तस्य पत्नीपुत्रस्य च स्वामित्वे अस्ति।

सिंहः स्वपत्न्याः पुत्रस्य च भरणपोषणरूपेण प्रतिमासं ५ लक्षरूप्यकाणां आग्रहं कृतवान् अस्ति, प्रासादस्य स्वामित्वं सर्वाणि सम्पत्तिः च तस्मै हस्तांतरितव्यानि इति।

विश्वेन्द्रसिंहस्य आवेदनस्य विषये मीडिया-रिपोर्ट् प्रकाशितस्य अनन्तरं o रविवासरे तस्य पत्नी पुत्रः च भरतपुरे पत्रकारसम्मेलनं कृत्वा अल आरोपानाम् खण्डनं कृतवन्तः।

तान् उपद्रवयति, तेषां प्रतिबिम्बं च कलङ्कयति इति आरोपं कृतवन्तः ।

"अहं अस्माकं सम्पत्तिं सुरक्षितुं प्रयतमानोऽस्मि यदा सः सर्वं विक्रीतवान्। थ पारिवारिकविवादः तदा वर्धितः यदा विश्वेन्द्रसिंहः मोतीमहाप्रासादस्य विक्रयणस्य प्रयासं कृतवान्। अनिरुद्धसिंहः मम पुत्रः मम पालनं कुर्वन् आसीत्" इति दिव्यसिंहः अवदत्।

अनिरुद्धसिंहः अवदत् यत् तस्य पिता मार्चमासे न्यायालये आवेदनं दाखिलवान्, तस्य आरोपाः मिथ्या इति खण्डितवान्।

"सः अस्माकं बदनामीं कर्तुं एतादृशान् आरोपान् समतलयति। मार्चमासे हाय इत्यनेन आवेदनं दाखिलम्। अस्माकं वकीलः प्रत्येकं सुनवायीयां अस्माकं प्रतिनिधित्वं करोति, यदा तु सः (विश्वेन्द्रसिंहः) प्रतिवारं तिथयः याचते।

"वयं व्यावसायिकरीत्या विषयं सम्पादयामः यदा सः केवलं स्वपक्षे निर्णयं ग्रहीतुं एसडीएम-उपरि दबावं माउण्ट् कर्तुं इच्छति" इति सः आरोपितवान्।

सः स्वपितुः आरोपं मिथ्या इति खण्डितवान्, यदा तस्य उपरि आक्रमणं कृतम् इति कथ्यते तदा सः पुलिसस्य समीपं गन्तव्यः आसीत् इति च अवदत्।

अनिरुद्धसिंहः स्वपितुः अपि तेषां पैतृकसम्पत्त्याः विक्रयणस्य आरोपं कृतवान् ।