जयपुर, राजस्थानस्य उत्तरपूर्वभागेषु शुक्रवासरे वज्रपातेन सह वर्षा निरन्तरं भवितुं शक्नोति, दक्षिणपश्चिमभागे च वर्षाक्रियाकलापाः न्यूनाः भवितुम् अर्हन्ति इति जयपुरस्य मौसमकेन्द्रेण उक्तम्।

विगत २४ घण्टेषु परबतसर (नागौर) नगरे ८९ मि.मी., तदनन्तरं सेपौ (ढोलपुर) नगरे ६५ मि.मी.

तत्र शुक्रवासरे जयपुर-भारतपुर-मण्डले, शेखावटी-क्षेत्रे च एकस्मिन् वा द्वयोः वा स्थानेषु प्रचण्डवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् ।

कोटा, जयपुर, बीकानेर, भरतपुर-मण्डलयोः केषुचित् भागेषु द्वयोः त्रयोः दिवसयोः लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति इति केन्द्रेण उक्तं, आगामिषु त्रयः चत्वारिदिनानि यावत् जोधपुर-मण्डलस्य अधिकांशेषु भागेषु मौसमः शुष्कः एव भवितुं शक्यते इति केन्द्रेण उक्तम् .

१६ जुलैतः पूर्वीयराजस्थानस्य केषुचित् भागेषु वर्षाक्रियाकलापाः वर्धयितुं शक्नुवन्ति तथा च कोटा-उदैपुर-विभागयोः केषुचित् क्षेत्रेषु प्रचण्डवृष्ट्या प्रहारः भवितुम् अर्हति इति मौसमकार्यालयेन उक्तम्।