जयपुर, राजस्थानस्य ६०० मन्दिरेषु दिवाली, होली, शिवरात्रि, रामनवमी इत्यादिषु अवसरेषु विशेषकार्यक्रमाः आयोजिताः भविष्यन्ति, येषु १३ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति इति वित्तमन्त्री दियाकुमारी बुधवासरे राज्यस्य बजटं प्रस्तुत्य अवदत्।

"सामान्यजनाः दिवाली, होली, शिवरात्रि, रामनवमी इत्यादीन् विविधान् उत्सवान् पूर्णतया आनन्देन भक्त्या च आचरितुं समर्थाः भवेयुः, तदर्थं प्रायः ६०० मन्दिरेषु एतेषु अवसरेषु विशेषसज्जा, आरती कार्यक्रमाः च आयोजयितुं प्रस्ताविताः सन्ति। अस्मिन् कृते १३ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति, " इति सा स्वस्य बजटभाषणे अवदत् ।

सा अवदत् यत् धार्मिकपर्यटनस्य प्रवर्धनार्थं विभिन्नेषु मन्दिरेषु अन्येषु धार्मिकस्थानेषु च विविधाः विकासकार्याणि क्रियन्ते।

अयोध्यायां काशीविश्वनाथे च विकासपङ्क्तौ सा सीकरमण्डले खातुश्याममन्दिरस्य विकासस्य घोषणां कृतवती यत्र सा शतकोटिरूप्यकाणां व्ययेन कृता।

ज्ञातव्यं यत् प्रसिद्धदेवता खातुश्यामजी इत्यस्य मन्दिरं प्रतिवर्षं विभिन्नराज्येभ्यः लक्षशः जनाः आगच्छन्ति ।

राज्ये पर्यटनस्य प्रवर्धनार्थं वित्तमन्त्री नूतनपर्यटननीतेः घोषणां कृत्वा राजस्थानपर्यटनविकासमण्डलस्य गठनं कृतवान् ।

सा राजस्थानपर्यटनमूलसंरचनाक्षमतानिर्माणकोषं प्रस्तावितवती वर्तमानराज्यसर्वकारस्य कार्यकाले ५००० कोटिरूप्यकैः कार्यं क्रियते।

राजस्थानविरासतसंरक्षणविकासप्राधिकरणं, जयपुरदीवारयुक्तनगरविरासतविकासयोजनायाः अन्तर्गतं १०० कोटिरूप्यकैः विकासकार्यं, वैर(भारतपुर)-नगरस्य सफेदमहलस्य, प्रताप फुलवारी, प्रतापनाहरस्य, जयपुरस्य 'राजस्थानमण्डपम' इत्यत्र सौन्दर्यीकरणविकासकार्यस्य च घोषणां कृतवती सभायाः, प्रोत्साहनस्य, सम्मेलनस्य, प्रदर्शनस्य च कृते।

सारिस्कानगरस्य पाण्डुपोलस्य (धार्मिकस्थलस्य) रणथम्बौरस्य त्रिनेत्रगणेशमन्दिरस्य च कृते ईवी-आधारितयानव्यवस्थायाः घोषणा अपि मन्त्री अकरोत् ।