मन्त्रिमण्डलस्य समागमस्य अनन्तरं मन्त्रिपरिषदः समागमः भविष्यति।

राजस्थाने बुधवासरे बजटसत्रस्य आरम्भः भविष्यति।

सीएमओ-मध्ये आयोजितायां सभायां मन्त्रिणां विभागैः सम्बद्धानां प्रश्नानां प्रभावी उत्तराणि दातुं चर्चा अपि भविष्यति।

मन्त्रिमण्डलसभायाः अनन्तरं भाजपाविधानपरिषदः मुख्यमन्त्रीनिवासस्थाने सायं ६.३० वादने सङ्घटनं करिष्यति। सत्रे स्वीक्रियमाणायाः रणनीत्याः विषये चर्चां कर्तुं।

सभा में भाजपा के सभी विधायक उपस्थित होंगे। राज्यमन्त्री अविनाशगहलोतः उक्तवान् यत् सम्पूर्णं मन्त्रिपरिषदः भाजपाविधानपरिषदः च सदनस्य कृते सज्जाः सन्ति।

राजस्थानस्य विपक्षेण महङ्गानि, बेरोजगारी, कागदस्य लीकः, विद्युत्-जलस्य समस्या इत्यादिषु विषयेषु सर्वकारे आक्रमणं कर्तुं निर्णयः कृतः अस्ति।

राज्यकाङ्ग्रेसप्रमुखः गोविन्दसिंहदोतासरः अवदत् यत् जलविद्युत्संकटः, महङ्गानि, कानूनव्यवस्था इत्यादयः विविधविषयेषु भाजपासर्वकारे आक्रमणं कर्तुं पार्टी सज्जा अस्ति।