नवीदिल्ली, राजस्थानपुलिसस्य जालपुटे जनानां धोखाधड़ीयां प्रवेशं कृत्वा ३८ वर्षीयः पुरुषः दिल्लीपुलिसस्य अपराधशाखेन गृहीतः इति शुक्रवासरे अधिकारिणः अवदन्।

उत्तरप्रदेशस्य गाजियाबादस्य निवासी सौरभसाहुः गुरुवासरे दक्षिणदिल्लीनगरस्य महिपालपुरतः गृहीतः इति ते अवदन्।

राजस्थानपुलिसः तस्य गृहीतस्य ५०,००० रुप्यकाणां पुरस्कारं घोषितवान् इति उक्तम्।

पुलिस उपायुक्तः (अपराधः) अमितगोएलः अवदत् यत् साहुः कथितं यत् सोहैबशरीफखाननामकस्य व्यक्तिस्य हैकिंग् कृत्वा ई-मेलं प्रेषयित्वा...

राजथान पुलिस की वेबसाइट।

खानः पुलिसं न्यवेदयत् यत् ईमेल प्राप्तस्य अनन्तरं तस्य खातं th bank द्वारा जमितम् अस्ति। पश्चात् तस्य बैंकखातेः निरोधाय धनं दातुं कथितम् ।

भारतीयदण्डसंहितायां तथा सूचनाप्रौद्योगिकीकानूनस्य प्रासंगिकधाराणाम् अन्तर्गतं राजस्थानपुलिसस्य अपराधशाखायां मार्चमासस्य ६ दिनाङ्के एकः प्रकरणः पंजीकृतः।

तेषां कृते वञ्चनस्य हैकिंग् इति कथितस्य विषये युवानां समूहः अपि गृहीतः परन्तु कथितः मास्टरमाइण्ड् साहुः पलायितः आसीत्।

१० कक्षायाः परं न अध्ययनं कृतवान् साहुः पालतूपजीविनां परिचर्याव्यापारः अपि आसीत् । २०१३ तः २०१५ पर्यन्तं सः दिल्ली-नगरस्य पीताम्पुरा-नगरस्य निज-कम्पनीयां कार्यं कृतवान्, यत्र h कम्प्यूटर-प्रशिक्षणं प्राप्तवान् इति गोएलः अवदत्,...

तदनन्तरं कम्पनीतः केचन परिचिताः CDRs (call data record) प्राप्तुं रुचिं प्रकटितवन्तः, येन सः अवैधक्रियाकलापं कर्तुं प्रवृत्तः इति h अवदत्।

पश्चात् सः केभ्यः जासूसीसंस्थाभिः सह एकं सम्बन्धं विकसितवान् यत् तस्य साहाय्यं कृतवान् i कथितरूपेण वेबसाइट्-मध्ये हैकिंग् कृत्वा सीडीआर-आदि-व्यक्तिगत-सूचनाः प्राप्तुं बैंक-खातानां फ्रीज-करणं, यस्य कृते ते ग्राहकेभ्यः १५,००० टी-२०,०००-रूप्यकाणां मूल्यानि गृह्णन्ति इति सः अवदत्।

गोएलः अपि अवदत् यत् साहुः पूर्वं मुम्बई, ठाणे, दिल्ली तथा हैदराबाद इत्यत्र एतेषां अवैधकार्याणां कृते गृहीतः आसीत् तथा च अभिनेतारः राजनेतारः च सह उच्चप्रोफाइलजनानाम् सीडीआर-पर्यन्तं प्रवेशं कृतवान् आसीत्।