अस्मिन् अवसरे वदन् राजस्थानस्य डीजीपी रंजन साहू इत्यनेन उक्तं यत् दैनन्दिनपुलिसकार्यं शोधकार्यं च न्यायिकविज्ञानस्य अतीव महत्त्वपूर्णा भूमिका अस्ति।

पुलिस अन्वेषणे न्यायिकविज्ञानस्य भूमिका अधिका महत्त्वपूर्णा भविष्यति एकदा त्रयः नवीनाः आपराधिककानूनानि , भारतीयनगरिकसुरक्षासंहिता, भारतीयसाक्ष्यकानूनम् १ च, अस्याः पृष्ठभूमितः च गोष्ठी आयोजिता।

मुख्यभाषणे जी.के. उत्तरप्रदेशस्य अपरपुलिसमहानिदेशकः यूपीराज्यस्य न्यायिकसंस्थानस्य संस्थापकनिदेशकः च गोस्वामी इत्यनेन उक्तं यत् निष्पक्षविचाराय निष्पक्षजागृतिः अतीव आवश्यकी भवति, यतः एतेन न्यायस्य मार्गः प्रशस्तः भवति।

एतादृशे परिस्थितौ पारदर्शकरूपेण सम्यक् अनुसन्धानस्य दृष्ट्या पुलिसस्य भूमिका अतीव महत्त्वपूर्णा भवति। आपराधिकप्रकरणेषु न्यायाय प्रमाणानां गुणवत्ता संशोधनद्वारा सत्यं प्राप्तुं साहाय्यं करोति ।

गोस्वामी आपराधिक-अनुसन्धानस्य प्रमाणानां गुणवत्तायाः उन्नयनस्य आवश्यकतायाः उपरि बलं दत्त्वा उक्तवान् यत् अन्तराल-पूरणार्थं पूर्णतीव्रतापूर्वकं कार्यं कर्तुं आवश्यकता वर्तते।

"एतादृशान् अन्तरालान् पूरयितुं न्यायिकविज्ञानं सहायकं सिद्धं भवितुम् अर्हति यतोहि संशोधने तटस्थः सन् सत्यं उजागरयितुं महत्त्वपूर्णां भूमिकां निर्वहति। आगमिष्यमाणः समयः न्यायिकविज्ञानस्य कृते सुवर्णकालः अस्ति, विशेषतः जुलैमासात् यदा नूतनाः आपराधिककानूनानि कार्यान्विताः भविष्यन्ति। न्यायिकः विज्ञानं अन्वेषणाय वैज्ञानिकं दृष्टिकोणं आनयति, पूर्णन्यायस्य मार्गं च प्रशस्तं करोति" इति अधिकारी अवदत्।