मंगलवासरे रात्रौ निर्गतानाम् आदेशानुसारं सायं ८ वादनात् विद्युत् कटौती भविष्यति। जयपुर, अजमेर, जोधपुर डिस्कोम्स् इत्यत्र प्रातः ३ वादनपर्यन्तं। परन्तु एतेषु विद्युत्कटनेषु कैप्टिव् पावरप्लाण्ट्, कोल्ड स्टोरेज इत्यादीनां उद्योगानां कृते ५० प्रतिशतं माफी दत्ता अस्ति ।

सत्तायाः वर्धमानमागधायाः पश्चात् एषा उपक्रमः कृता इति अधिकारिणः अवदन्।

गतवर्षे जूनमासे विद्युत्माङ्गं २२ लक्षं यूनिट् आसीत् । एतत् अस्मिन् जूनमासे ३५ लक्षं यूनिट् यावत् वर्धितम् अस्ति ।

इदानीं औद्योगिकसंस्थाः आक्षेपं कृत्वा दीर्घकालं यावत् विद्युत्कटनात् वितरणं कर्तुं असमर्थाः भविष्यन्ति इति उक्तवन्तः।

सीतापुरा उद्योगसङ्घस्य अध्यक्षः नीलेश अग्रवालः अवदत् यत् ईंधनस्य अधिभारं ग्रहीतुं, अधुना विद्युत्कटनम् इत्यादीनि कार्याणि व्यापारे प्रभावं कुर्वन्ति। एतादृशैः आदेशैः राजस्थाने निवेशाः अपि प्रभाविताः भविष्यन्ति इति सः अपि अवदत् ।

"अस्माकं आदेशाः विलम्बिताः भविष्यन्ति, तेषां किमपि कार्यं न कृत्वा मजदूराणां कृते भुक्तिः कर्तव्या भविष्यति। अधुना मानसूनः आगच्छति चेत् एतादृशस्य आदेशस्य निर्गमनं अस्माकं अवगमनात् परम् अस्ति" इति वीकेआई एसोसिएशनस्य अध्यक्षः जगदीश सोमनी अवदत्।