मुम्बई, गुरुवासरे द्वितीयदिनस्य कृते शेयरबजारेषु वृद्धिः अभवत् यत्र सत्ताधारी एनडीए-पक्षः स्वस्य सर्वकारनिर्माणप्रयासान् प्रवर्तयति इति कारणेन राजनैतिकचिन्तानां निवारणे बेन्चमार्कसेन्सेक्सः प्रायः ६९३ अंकैः कूर्दितवान्।

७५,००० स्तरं पुनः प्राप्य ३०-शेयर-युक्तं बीएसई-सेन्सेक्स् ६९२.२७ अंकं अथवा ०.९३ प्रतिशतं कूर्दित्वा सप्ताहाभ्यधिकं उच्चतमं ७५,०७४.५१ इति स्तरं प्राप्तवान् । दिने ९१५.४९ अंकाः अथवा १.२३ प्रतिशतं ७५,२९७.७३ बिन्दुः अभवत् ।

एनएसई निफ्टी २०१.०५ अंकं अथवा ०.८९ प्रतिशतं वर्धित्वा २२,८२१.४० यावत् अभवत् यत्र ३८ घटकाः लाभेन समाप्ताः । दिनान्तरे २८९.८ अंकाः अथवा १.२८ प्रतिशतं वर्धित्वा २२,९१०.१५ इति अंकाः अभवन् ।

लोकसभानिर्वाचनस्य अपेक्षायाः न्यूनपरिणामानां कारणेन मंगलवासरे प्रमुखसूचकाङ्कयोः सेन्सेक्स-निफ्टी-योः मध्ये प्रायः ६ प्रतिशतं न्यूनता अभवत् । विपण्यविगलनस्य कारणेन निवेशकानां एकस्मिन् दिने अभिलेखात्मकं ३१ लक्षकोटिरूप्यकाणां हानिः अभवत् ।

बुधवासरे सूचकाङ्काः ३ प्रतिशताधिकं पुनः प्राप्तवन्तः यतः एनडीए-सहयोगिनः नूतनसर्वकारस्य निर्माणार्थं भाजपायाः समर्थनस्य पुष्टिं कृतवन्तः। लाभस्य द्वयोः दिवसयोः निवेशकानां धनं प्रायः २१ लक्षकोटिरूप्यकाणां पुनः प्राप्तम् अस्ति ।

"बेन्चमार्क सूचकाङ्काः स्वस्य सकारात्मकं गतिं निर्वाहयन्ति, यतः नूतनः गठबन्धनः शपथं ग्रहीतुं प्रवृत्तः अस्ति, यत् स्थिरं सर्वकारं भविष्यति इति पूर्वानुमानम् अस्ति" इति जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

परन्तु नूतनमन्त्रिमण्डलस्य स्थापनायाः विषये चिन्ता वर्तते, आगामिबजटमध्ये नीतिपरिपाटानां घोषणायाः अपेक्षा अस्ति इति नायरः अवदत् यत् “तरलतायाः विषये आरबीआइ-संस्थायाः टिप्पणीभ्यः नूतनसंकेतान् प्रतीक्षते” इति नायरः अवदत्

रियल्टी, आईटी, तथा ऑयल एण्ड् गैस शेयर्स् इत्येतयोः पुनर्प्राप्तेः नेतृत्वं कृतम्, यदा एफएमसीजी तथा हेल्थकेयर इत्येतयोः लाभस्य बुकिंग् अभवत् ।

३० सेन्सेक्सकम्पनीषु टेक् महिन्द्रा, एचसीएल टेक्नोलॉजीज, स्टेट् बैंक् आफ् इण्डिया, एनटीपीसी, इन्फोसिस्, लार्सेन् एण्ड् टौब्रो, टाटा कन्सल्टन्सी सर्विसेज, विप्रो च सर्वाधिकं लाभं प्राप्तवन्तः

हिन्दुस्तान यूनिलीवर, एशियन पेंट्स्, महिन्द्रा एण्ड् महिन्द्रा, नेस्ले, इन्डस्इण्ड् बैंक्, सन फार्मा च पश्चात्तापं कृतवन्तः ।

अजीतमिश्रः – एसवीपी, रिसर्च, रेलिगेर् ब्रोकिंग लिमिटेड् इत्यनेन उक्तं यत्, "इदं प्रतीयते यत् मार्केट्-स्थानानि हाले निर्वाचनपरिणामानां अनुकूलतां प्राप्तवन्तः, वैश्विकमोर्चे स्थिरता च सकारात्मकतां अधिकं वर्धयति।"

व्यापकविपण्ये बीएसई लघुकैप् गेजः ३.०६ प्रतिशतं कूर्दितवान्, मिड्कैप् सूचकाङ्कः २.२८ प्रतिशतं वर्धितः ।

सर्वे सूचकाङ्काः लाभेन समाप्ताः, यत्र रियल्टी ४.८५ प्रतिशतं, उद्योगानां ३.६९ प्रतिशतं, विद्युत् २.८७ प्रतिशतं, आईटी २.८६ प्रतिशतं, उपयोगितानां २.५२ प्रतिशतं, ऊर्जा २.३४ प्रतिशतं च उच्छ्रितः।

३००९ यावत् स्टॉक्स् उन्नताः, ८३४ स्टॉक्स् न्यूनाः, १०२ बीएसई इत्यत्र अपरिवर्तिताः च अभवन् ।

सद्यः सम्पन्नसंसदीयनिर्वाचने भाजपानेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनस्य बहुमतं प्राप्त्वा प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं केन्द्रे सर्वकारस्य निर्माणं कर्तुं सज्जः अस्ति।

एशियायाः विपण्येषु टोक्यो-हाङ्गकाङ्ग-देशयोः लाभेन निश्चयः अभवत्, शाङ्घाई-देशः तु न्यूनतया समाप्तः । यूरोपीयविपणयः लाभैः सह व्यापारं कुर्वन्ति स्म । बुधवासरे अमेरिकीविपणयः सकारात्मकक्षेत्रे समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.०९ प्रतिशतं वर्धमानं ७८.४३ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) बुधवासरे ५,६५६.२६ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।