गुरुवासरे प्रकाशितस्य आर्थिकसर्वक्षणस्य अनुसारं २०२३-२४ तमवर्षस्य कालखण्डे राज्यस्य अर्थव्यवस्थायाः वृद्धिः ७.८६ प्रतिशतं भविष्यति इति अपेक्षा अस्ति।

शुक्रवासरे उपसीएम अजीतपवारेन २०२४-२५ तमस्य वर्षस्य वार्षिकबजटेन सह राज्यसभायां प्रस्तुते एमटीएफपी-वक्तव्ये सूचितं यत् तस्य सफलकार्यन्वयनेन २०२८ तमे वर्षे राज्यस्य अर्थव्यवस्था १ खरब डॉलरं यावत्, २०४७ तमवर्षपर्यन्तं ३.५ खरब डॉलरं यावत् च भविष्यति , भारतस्य स्वातन्त्र्यस्य शततमवर्षम् ।

आर्थिकवृद्धिं वर्धयितुं राज्यसर्वकारेण विशेषतया द्रुतगतिना आधारभूतसंरचनानां संचारपरियोजनानां च संयोजनेन रोजगारसृजनं प्रति ध्यानं दातुं प्रस्तावः कृतः अस्ति।

द्वितीयं, राज्यस्य प्राधान्यं अधिकं सुदृढं कर्तुं आन्तरिकविदेशीयनिवेशं आकर्षयितुं सर्वकारः बलं ददाति।

अस्मिन् वर्षे जनवरीमासे आयोजितायां विश्व-आर्थिक-मञ्च-समागमस्य समये राज्यसर्वकारेण १९ कम्पनीभिः सह एमओयू-पत्रेषु हस्ताक्षरं कृतम्, यत्र प्रस्तावितं ३० लक्षकोटिरूप्यकाणां निवेशः अस्ति येन द्वौ लक्षौ रोजगारस्य सृजनं भविष्यति इति अपेक्षा अस्ति।

तृतीयम्, राजस्वघातं सीमितं स्थापयितुं सर्वकारस्य योजना अस्ति। सकलराज्यस्य घरेलुउत्पादस्य (GSDP) ०.४७ प्रतिशतं राजस्वघातस्य अपेक्षा अस्ति किन्तु २०२५-२६, २०२६-२७ च वर्षेषु ०.२५ प्रतिशतं यावत् न्यूनीकर्तुं लक्ष्यं निर्धारितवान् अस्ति

ततः परं २०२४-२५ तमे वर्षे २.५९ प्रतिशतं वित्तघातं २०२५-२६ तथा २०२६-२७ तमे वर्षे क्रमशः २.४३ प्रतिशतं २.२७ प्रतिशतं च न्यूनीकर्तुं सर्वकारः प्रस्तावति, यत् निर्धारितसीमायाः ३ प्रतिशतं न्यूनं भविष्यति जीएसडीपी।

२०२४-२५ तमे वर्षे कुलम् १,३०,४७० कोटिरूप्यकाणि संग्रहीतुं अपि सर्वकारः प्रस्तावति येषु ७९ प्रतिशतं मुक्तबाजारात् सस्तेन दरेन संकलितं भविष्यति। मुक्तबाजारात् ७५,९१६ कोटिरूप्यकाणां शुद्धऋणं वित्तघातस्य ७६ प्रतिशतं भवति ।

२०२४-२५, २०२५-२६, २०२६-२७ च वर्षेषु जीएसडीपी इत्यस्य ११.७० प्रतिशतं करराजस्वं निर्वाहयितुम् सर्वकारेण प्रस्तावः कृतः अस्ति । २०२३-२४ तमे वर्षे ७.११ लक्षकोटिरूप्यकाणां कुलऋणस्य भण्डारः २०२४-२५ तमे वर्षे ७.८२ लक्षकोटिरूप्यकाणां यावत् वर्धमानः इति अपेक्षा अस्ति, सः क्रमशः १७.५९ प्रतिशतं १८.३५ प्रतिशतं च भविष्यति

परन्तु उत्पादकसम्पत्त्याः उत्पादनं प्रति ध्यानं दत्तस्य अनन्तरं २०२५६-२६, २०२६-२७ च वर्षेषु क्रमशः १८.६१ प्रतिशतं १८.९१ प्रतिशतं च कुलऋणस्य अनुमानं कृतम् अस्ति कुलऋणं जीएसडीपी इत्यस्य २५ प्रतिशतस्य अनुमतसीमायाः अन्तः एव स्थापितं भविष्यति।

ऋणानां व्याज-राजस्व-अनुपातः २०२२-२३ तमवर्षपर्यन्तं १०.२८ प्रतिशतं आसीत्, २०२४-२५ यावत् ११.३७ प्रतिशतं भवति इति अपेक्षा अस्ति ।

एमटीएफपी-वक्तव्ये राज्यस्य अर्थव्यवस्थां ऊर्जां दातुं वित्तनीतिं प्रभावीरूपेण कार्यान्वितुं आवश्यकतायाः विषये अपि बलं दत्तम्, विशेषतः यदा महङ्गानि नियन्त्रणे आगच्छन्ति इति संकेताः सन्ति |.

राज्यस्य आबकारीविभागस्य, मोटरवाहनविभागस्य, पञ्जीकरणस्य, मुद्राशुल्कस्य च अन्तर्गतं विविधकर-अकर-राजस्वं वर्धयितुं सर्वकारः प्रस्तावति, विशेषतः यदा राज्यस्य स्वस्य कर-राजस्वस्य राज्यस्य माल-सेवाकरस्य भागः अनुमानतः भवति ४५ प्रतिशतं भवति ।

परन्तु नीतिवक्तव्ये करचोरीप्रकरणे कठोरकार्याणि कृत्वा राजस्वस्य लीकेजं निवारयितुं करबकायाः ​​वसूली च प्रयत्नाः वर्धयितुं सशक्तं प्रकरणं कृतम् अस्ति।