नवीदिल्ली [भारत], पश्चिमबङ्गराजभवनस्य महिलाकर्मचारिणः सदस्या, या राज्यपालेन सी.वी.

सा सर्वोच्चन्यायालयं "राज्यपालेन कर्तव्यनिर्वहणस्य भागः अस्ति वा निष्पादनस्य भागः अस्ति वा" इति निर्णयं कर्तुं सर्वोच्चन्यायालये आह, संविधानस्य अनुच्छेदस्य ३६१ इत्यस्य अन्तर्गतं तस्मै कम्बल-प्रतिरक्षां दातुं

संविधानस्य अनुच्छेद ३६१(२) अनुसारं राज्यस्य राष्ट्रपतिस्य राज्यपालस्य वा विरुद्धं तेषां कार्यकालस्य कालखण्डे कस्मिन् अपि न्यायालये आपराधिककार्यवाही आरब्धा वा निरन्तरं कर्तुं वा न शक्यते।

"अस्य न्यायालयेन निर्णयः कर्तव्यः यत् याचिकाकर्ता इव पीडितः उपायहीनः कर्तुं शक्यते वा, एकमात्रः विकल्पः अस्ति यत् अभियुक्तस्य कार्यालयं त्यक्तुं प्रतीक्ष्य, तदा विवेचनकाले यः विलम्बः अव्याख्यातः भविष्यति, सम्पूर्णं प्रक्रियां केवलं अधरं कृत्वा सेवा, अत्र पीडिते न्यायं विना" इति याचनायां उक्तम् ।

सा एतादृशी उन्मुक्तिः निरपेक्षः न भवितुम् अर्हति इति दावान् कृतवती, राज्यपालस्य कार्यालयेन यत् उन्मुक्तिः प्राप्यते तत्पर्यन्तं मार्गदर्शिकानां योग्यतानां च रूपरेखां निर्मातुं शीर्षन्यायालयेन आह।

"राजभवनस्य परिसरे एव संवैधानिकप्राधिकरणेन - पश्चिमबङ्गराज्यस्य राज्यपालेन कृतानां यौनप्रस्तावानां/उत्पीडनानां कारणेन याचिकाकर्ता आहतः अस्ति। तथापि संविधानस्य अनुच्छेद 361 इत्यस्य अन्तर्गतं प्रदत्तस्य कम्बलप्रतिरक्षायाः कारणात् याचिकाकर्ता आहतः अस्ति।" तस्याः व्यक्तिविरुद्धं अपराधं कृत्वा अपि अनिवारणं त्यक्तवती, अतः साक्षात् अस्य सर्वोच्चन्यायालयस्य समीपं गन्तुं बाध्यता अस्ति" इति याचिकायां उक्तम् ।

याचिकायां तर्कः आसीत् यत् अनुच्छेदः ३६१ द्वारा प्रदत्ता उन्मुक्तिः निरपेक्षः न भवेत्, विशेषतः अवैधकार्यं वा मौलिकअधिकारस्य उल्लङ्घनं वा सम्बद्धेषु प्रकरणेषु।

तत्र उक्तं यत् प्रतिरक्षा अपराधस्य अन्वेषणार्थं पुलिसस्य अधिकारं क्षीणं कर्तुं वा शिकायत/एफआईआर-मध्ये अपराधिनः नाम अपि न वक्तुं शक्नोति, तदर्थं विशिष्टानि अवरोधाः अपि सन्ति।

"एतादृशाः अधिकाराः निरपेक्षाः इति न अवगन्तुं शक्यन्ते येन राज्यपालः एतादृशानि कार्याणि कर्तुं समर्थः भवति ये अवैधरूपेण सन्ति अथवा ये संविधानस्य तृतीयभागस्य मूलं प्रहारं कुर्वन्ति। अपि च, उक्ता उन्मुक्तिः अपराधस्य अन्वेषणार्थं पुलिसस्य अधिकारान् वा अपि क्षीणं कर्तुं न शक्नोति शिकायतया/एफआईआर-मध्ये अपराधिनः नामकरणं कुर्वन्तु, तदर्थं विशिष्टानि अवेर्मेण्ट्-अपि च" इति तया अजोडत् ।

सा पश्चिमबङ्गपुलिसद्वारा प्रकरणस्य सम्यक् अन्वेषणं, पश्चिमबङ्गपुलिसद्वारा तस्याः परिवारस्य च रक्षणं सुरक्षां च याचितवती अस्ति। राज्ययन्त्राणां स्वपरिचयस्य रक्षणं न कृत्वा स्वपरिवारस्य च प्रतिष्ठायाः, गौरवस्य च हानिः अभवत् इति महिला अपि क्षतिपूर्तिं याचितवान्

तस्याः शिकायतयानुसारं राज्यपालः कार्यसमये राजभवनस्य परिसरे यौन-उत्पीडनार्थं केवलं उत्तमं कार्यं प्रदातुं मिथ्या-बहानेन एप्रिल-मासस्य २४, मे-मासस्य २ दिनाङ्केषु तां आहूतवान् आसीत्

यद्यपि विशेषकर्तव्य-अधिकारिणः (ओएसडी) अन्येषां च राजभवन-कर्मचारिणां विरुद्धं प्राथमिकी रजिस्ट्रीकृता आसीत् तथापि कलकत्ता-उच्चन्यायालयेन मे-मासे कार्यवाहीयां स्थगितम् आसीत् ।

एफआईआर-पत्रे ओएसडी इत्यादिभिः कर्मचारिभिः राज्यपालस्य विरुद्धं कथितां यौन-उत्पीडन-शिकायतां दातुं महिलायाः निरोधः, दबावः च कृतः इति आरोपः कृतः