परियोजनायाः उद्देश्यं राज्यस्य हसन, चित्रदुर्गा, तुमकुर, रामनगर, बेङ्गलूरु ग्रामीणजिल्हेषु चिकबल्लापुर, कोलार, अन्येषु आवश्यकतावशात् क्षेत्रेषु अनावृष्टिप्रवणक्षेत्रेषु तीव्रपेयजलस्य समस्यां न्यूनीकर्तुं वर्तते।

उपसीएम शिवकुमारः, यः सिञ्चनमन्त्री अपि अस्ति, सः राजस्वमन्त्री कृष्णबायरेगौडा, वनमन्त्री ईश्वरखण्डे, नवीदिल्लीनगरे कर्नाटकस्य विशेषप्रतिनिधिः टी.बी. जयचन्द्र, तथा विभिन्न विभागों के अधिकारी।

“अस्माभिः वनमन्त्री खण्ड्रे, जयचन्द्रेण, सम्बन्धितविभागानाम् अधिकारिभिः च सह येत्तिनाहोल-उच्चभद्रा-परियोजनानां त्वरितीकरणस्य विषये चर्चा कृता अस्ति । येट्टिनाहोल् परियोजनायाः कृते वनविभागः आवश्यकं ५०० एकर् भूमिं प्रदाति। क्रमेण राजस्वविभागः ५०० एकरभूमिं वनविभागाय समर्पयिष्यति। कानूनीरूपरेखायाः अन्तः एव प्रक्रिया सम्पन्ना भविष्यति" इति उपमुख्यमन्त्री अवदत्।

अधिकारिभिः एतेषां परियोजनानां मार्गरोधकानां पहिचानं कृत्वा समागमे समाधानविषये चर्चा कृता अस्ति। "२५० कि.मी.पर्यन्तं विस्तृतेषु २० स्थानेषु वनविभागसम्बद्धाः विषयाः आसन्। वनाधिकारिभ्यः निकासी आवश्यकी आसीत्, अतः सम्बन्धितमन्त्रिभिः सह समागमः अभवत्" इति सः अवदत्।

राजस्व, सिञ्चन, वनविभागाः संयुक्तं सर्वेक्षणं कुर्वन्ति, कार्यस्य त्वरिततायै अनुरोधः अपि कृतः अस्ति । कृषकाणां कृते लम्बितधनरूपेण ४१ कोटिरूप्यकाणि दातव्यानि इति उपसीएम शिवकुमारः अवदत्।