इङ्ग्लैण्ड्-देशेन सह तेषां मेलनात् पूर्वं मुख्यप्रशिक्षकः मुराट् याकिन् प्रतिज्ञातवान् यत् ‘इङ्ग्लैण्ड्-देशस्य समस्यां जनयिष्यति’ इति ।

“इङ्ग्लैण्ड्-देशे बहु गुणवत्ता अस्ति । ते किं कर्तुं योजनां कुर्वन्ति इति वयं न जानीमः किन्तु वयं पूर्वमेव दर्शितवन्तः यत् वयं तत् बृहत्दलानां विरुद्धं मिश्रयितुं शक्नुमः – रक्षकविजेतृणां [इटली], आतिथ्यानां [जर्मनी] च विरुद्धं वयं इङ्ग्लैण्ड्-देशस्य समस्यां जनयिष्यामः” इति याकिन् क्रीडोत्तर-पत्रकारसम्मेलने पत्रकारैः सह अवदत् ।

स्विट्ज़र्ल्याण्ड्-देशः क-समूहे आसीत्, तेषां प्रभावशालिनः आउटिङ्ग्-क्रीडायां सप्त-अङ्कैः समाप्तिः, गोल-अन्तरेण द्वितीयस्थानं च अभवत् । ततः प्रथमे नकआउट्-क्रीडायां इटली-देशे २-० इति स्कोरेन विजयं प्राप्य अयं पक्षः आधिपत्यं कृतवान् ।

“अहं कल्पयामि यत् इङ्ग्लैण्ड्-देशस्य क्वार्टर्-फाइनल्-क्रीडायां उत्तमं क्रीडितुं पर्याप्तं गुणवत्ता अस्ति किन्तु वयं सुस्थितौ स्मः, बृहत्-दलानां दुःखं कर्तुं सज्जाः इति च दर्शितवन्तः |. किमर्थं न बृहत् इङ्ग्लैण्ड्-देशस्य समस्यां दत्त्वा अस्माकं क्रीडां क्रीडित्वा किं भवति इति पश्यतु?” इति स्विस-देशस्य मुख्यप्रशिक्षकः अपि अवदत् ।

स्विट्ज़र्ल्याण्ड्-देशः पञ्चमं प्रमुखं प्रतियोगितायाः क्वार्टर्-फायनल्-क्रीडां करिष्यति । ते अस्मिन् स्तरे पूर्वचतुर्षु अपि प्रयासेषु निर्मूलिताः सन्ति, एतत् सर्वाधिकं यत् कोऽपि यूरोपीयराष्ट्रः प्रमुखप्रतियोगितानां क्वार्टर्-फायनल्-क्रीडायां कदापि सेमीफाइनल्-क्रीडायां भागं न गृहीतवान्

टाई-विजेता नेदरलैण्ड्-विरुद्ध-तुर्की-क्वार्टर-फाइनल्-विजेतुः सम्मुखीभवति ।

“सर्वः साधारणलक्ष्यं प्रति कार्यं कुर्वन्ति। वयम् अत्र भवितुं प्रसन्नाः स्मः, क्षणं जीवामः । शिबिरे मनोदशा अतीव उत्तमः अस्ति। वयं मिलित्वा विकासं कुर्मः” इति ४९ वर्षीयः समाप्तवान् ।