रोनाल्ड् कोएमैन् इत्यस्य पुरुषाः सम्यक् आरम्भं कृतवन्तः यदा जेवी सिमोन्स् इङ्ग्लैण्ड्-रक्षायाः माध्यमेन नृत्यं कृतवान् ततः पूर्वं गोलकीपरस्य जोर्डन् पिकफोर्डस्य अतीते दक्षिणपादेन शॉट् मुक्त्वा केवलं सप्तनिमेषेभ्यः अनन्तरं गतिरोधं भङ्गं कृतवान्

नेदरलैण्ड्-देशस्य लाभः दीर्घकालं न स्थापितः, यतः हैरी केन् १८ तमे मिनिट् मध्ये सुस्थापितेन शॉट्-द्वारा VAR-समीक्षायाः अनन्तरं फाउल्-प्ले-दण्डं परिवर्तयति स्म इति सिन्हुआ-पत्रिकायाः ​​समाचारः

त्रयः लायन्स्-दलस्य गतिः प्राप्ता, २३ तमे मिनिट्-मध्ये डेन्जेल् डम्फ्रीस्-इत्यनेन फिल्-फोडेन्-इत्यस्य शॉट्-रेखातः बहिः क्लियर्-कृते तेषां अग्रता प्रायः दुगुणा अभवत्

अर्धघण्टाचिह्ने आशाजनकस्थानात् शिरसा काष्ठकार्यं क्रन्दित्वा डम्फ्रीजः वस्तुनां स्थूलतायां एव स्थितवान् ।

गैरेथ् साउथ्गेट् इत्यस्य जनाः कब्जां नियन्त्रयन्ति स्म किन्तु अर्धसमयस्य सीटीवादनात् पूर्वं स्वसंभावनाः परिवर्तयितुं न शक्तवन्तः ।

उभयतः उत्तरार्धस्य मन्दप्रारम्भस्य अनन्तरं डच्-क्लबः क्रमेण उपरिभागं प्राप्तवान्, परन्तु ६५ तमे मिनिट् यावत् एव पिक्फोर्डः वर्जिल् वैन् डिज्क् इत्यस्य शिरःप्रहारं रक्षितुं क्रियायां आहूतः

इङ्ग्लैण्ड्-देशः निरन्तरं धमकीम् अयच्छत्, पुनः अग्रतां प्राप्तवान् इति चिन्तितवान्, परन्तु ७९ तमे मिनिट् मध्ये बुकायो साका इत्यस्य गोलः आफ्साइड् इति कारणेन बहिः कृतः ।

९१ तमे मिनिट् मध्ये वाट्किन्स् दक्षिणहस्तकोणे कर्लिंग् शॉट् इत्यनेन आक्रमणं समाप्तवान् तदा थ्री लायन्स् इत्यनेन ओरान्जे इति टीमः स्तब्धः अभवत् ।

नेदरलैण्ड्-देशः दबावस्य राशौ कृतवान्, परन्तु इङ्ग्लैण्ड्-देशस्य रक्षायाः दृढं कृत्वा स्पेन-देशेन सह अन्तिम-क्रीडायां १४ जुलै-दिनाङ्के समागमः स्थापितः ।

"अहं शब्दानां कृते नष्टः अस्मि! अहं अन्ते मैदानात् बहिः आगन्तुं न इच्छामि स्म यतोहि अहं सर्वं सिक्तं कर्तुम् इच्छामि स्म। अहं न मन्ये यत् अहं कदापि एतावत् मधुरं कन्दुकं प्रहारितवान्। अहं कदापि न चिन्तितवान् यत् अहं क्रीडिष्यामि at a Euro 2024 with England, परन्तु अहम् अत्र गन्तुं बहु परिश्रमं कृतवान्" इति वाट्किन्स् अवदत्