नवीदिल्ली, एस्सार एनर्जी ट्रांजिशन, यूके-भारतयोः न्यूनकार्बनपरियोजनानां ३.६ अरब-डॉलर्-मूल्यकं चालयन्ती एस्सार-समूहस्य संस्था शुक्रवासरे उक्तवती यत् सा यूके-देशे स्वस्य स्टैन्लो-शोधनालये यूरोपस्य प्रथमं शतप्रतिशत-हाइड्रोजन-इन्धन-युक्तं विद्युत्-संयंत्रं निर्मास्यति | २०२७ तमवर्षपर्यन्तं ।

हाइड्रोजन-इन्धनयुक्ता विद्युत् उद्योगस्य डिकार्बनीकरणस्य अत्यावश्यकः भागः अस्ति तथा च यूके-देशे विद्युत्-व्यवस्था उत्सर्जनस्य न्यूनीकरणाय अत्यावश्यकी अस्ति, यत् सर्वकारीय-लक्ष्यस्य अनुरूपम् अस्ति

परियोजनायाः निर्माणे सम्बद्धस्य निवेशस्य विषये विवरणं न दत्त्वा, फर्मः एकस्मिन् वक्तव्ये उक्तवान् यत् सः "ईईटी हाइड्रोजन पावरस्य प्रारम्भस्य घोषणां करोति, यत् यूरोपस्य प्रथमः हाइड्रोजन-सज्जः संयुक्तः ताप-विद्युत्-संयंत्रः (CHP) अस्ति यः स्वस्य स्टैन्लो-शोधनालये निर्मितः भविष्यति, २०२७ तमे वर्षे निर्माणं सम्पन्नं कर्तुं उद्देश्यं कृत्वा"।

ईईटी फ्यूल्स् इत्यस्य स्टैन्लो रिफाइनरी इत्यत्र अयं संयंत्रः आधारितः भविष्यति ।

"निवेशः ईईटी फ्यूल्स् इत्यस्य महत्त्वाकांक्षायाः समर्थनं करिष्यति यत् सः वैश्विकरूपेण न्यूनतमकार्बनप्रक्रियाशोधनालयः भवितुम् अर्हति तथा च ईईटी हाइड्रोजनस्य महत्त्वाकांक्षायाः समर्थनं करिष्यति यत् यूके-देशे प्रमुखः न्यूनकार्बनहाइड्रोजननिर्माता भवितुम् अर्हति।

"एतत् क्षेत्रे अन्येभ्यः औद्योगिकप्रयोक्तृभ्यः अपि तेषां डिकार्बनीकरणलक्ष्यस्य समर्थनार्थं न्यूनकार्बनशक्तिं प्रदास्यति। ईईटी हाइड्रोजनशक्तिः ईईटी-अन्तर्गतं स्वतन्त्रं ऊर्ध्वाधरं भविष्यति" इति तया उक्तम्।

ईईटी हाइड्रोजनशक्तिः द्वयोः चरणयोः विकसितः भविष्यति यत् प्रतिदिनं ६,००० टन वाष्पेन सह १२५ मेगावाट् विद्युत् क्षमतां प्राप्तुं शक्नोति, यत्र हाइड्रोजनः हाइड्रोकार्बनस्य स्थाने प्रतिवर्षं ७४०,००० टन कार्बनडाय-आक्साइड् इत्यस्य न्यूनीकरणं प्रदाति

नूतनः संयंत्रः स्टैन्लो इत्यस्य विद्यमानस्य बॉयलर-एककानां स्थाने स्थास्यति, यत् सम्प्रति शोधनालयस्य कार्याणि कर्तुं प्रायः ५० मेगावाट् विद्युत् उत्पादनं करोति । ईईटी फ्यूल्स् इत्यस्य स्टैन्लो रिफाइनरी इत्यस्य परिचालनस्य डिकार्बनीकरणस्य अभिन्नः अयं संयंत्रः अस्ति, यस्य योजना अस्ति यत् २०३० तमे वर्षे कुल उत्सर्जनस्य ९५ प्रतिशतं कटौतीं कृत्वा विश्वस्य न्यूनतमा कार्बनशोधनालयः भवितुम् अर्हति

ईईटी हाइड्रोजन पावर एकः प्रमुखः आधारभूतसंरचनापरियोजना अस्ति, यः व्यापकस्य हाइनेट् औद्योगिकसमूहस्य विकार्बनीकरणयोजनानां समर्थनं करोति तथा च भविष्यस्य औद्योगिकस्य विद्युत्विकार्बनीकरणस्य च खाका निर्माति

निवेशः वायव्ये उच्चकुशलरोजगारस्य समर्थने वर्धने च ईईटी इत्यस्य योगदानं अपि प्रदाति।

विज्ञप्तौ उक्तं यत्, "यूरोपस्य प्रथमस्य हाइड्रोजन-सज्जस्य विद्युत्-संयंत्रस्य निर्माणे निवेशः इङ्ग्लैण्ड्-देशस्य उत्तरपश्चिमे ईईटी-संस्थायाः समग्र-३ अरब-डॉलर्-रूप्यकाणां ऊर्जा-संक्रमण-उपक्रमस्य प्रमुखः भागः अस्ति

ईईटी इत्यत्र ईईटी हाइड्रोजन पावर, ईईटी फ्यूल्स् (यत् स्टैन्लो रिफाइनरी इत्यस्य स्वामी अस्ति), ईईटी हाइड्रोजन, (यत् यूके-बाजारस्य कृते नील-हरित-हाइड्रोजन-क्षमतायाः १.३५+ गीगावाट् (GW) विकासं कुर्वन् अस्ति, यस्य अनुवर्तन-क्षमता-महत्वाकांक्षायाः सह... 4GW), तथा च Stanlow Terminals Ltd, यूके-देशस्य बृहत्तमं स्वतन्त्रं बल्क-तरल-भण्डारण-टर्मिनल् (यत् जैव-इन्धनस्य, नवीन-ऊर्जानां च कृते परिवहनस्य भण्डारण-संरचनायाः च सक्षमीकरणं विकसितं कुर्वन् अस्ति)

एस्सार ऊर्जा संक्रमणस्य प्रबन्धनि भागीदारः टोनी फाउण्टेन् इत्यनेन उक्तं यत्, "ईईटी हाइड्रोजन पावरस्य आरम्भः दर्शयति यत् एस्सार ऊर्जा संक्रमणं न्यूनकार्बन ऊर्जायाः कृते यूके-देशं अग्रणीरूपेण स्थापयितुं स्वस्य प्रतिबद्धतायाः विरुद्धं वितरणस्य प्रगतिम् करोति। ईईटी हाइड्रोजन पावरः एतां प्रतिबद्धतां आनेतुं साहाय्यं करोति जीवनं प्रति तथा च महत्त्वपूर्णानां उच्चउत्सर्जक-उद्योगानाम् डिकार्बनीकरणस्य मार्गं वैश्विकरूपेण प्रदर्शयितुं अस्माकं अभिप्रायं प्रदर्शयति।"

ईईटी हाइड्रोजन पावरस्य मुख्यकार्यकारी अधिकारी रोब वालेस् इत्यनेन उक्तं यत्, "हाइनेट् औद्योगिकसमूहस्य केन्द्रे न्यूनकार्बनसंक्रमणकेन्द्रं भवितुं स्टैन्लो इत्यस्य साहसिकं महत्त्वाकांक्षा अस्ति।

ईईटी हाइड्रोजन पावर यूरोपस्य प्रथमः शतप्रतिशतम् हाइड्रोजन-सज्जः गैस-टरबाइन-संयंत्रः भविष्यति यस्य आपूर्तिः ईईटी हाइड्रोजनस्य न्यूनकार्बन-हाइड्रोजनस्य भविष्यति। एषा परियोजना क्षेत्रीय उत्सर्जनस्य न्यूनीकरणस्य लक्ष्येषु योगदानं दत्त्वा महत्त्वपूर्णं लाभं सृजति इति वालेस् अजोडत्।