नोएडा, उत्तरप्रदेशस्य मन्त्रिमण्डलेन ग्रेटर नोएडा-सर्वकारीयचिकित्साविज्ञानसंस्थायाः (GIMS) सम्बद्धस्य ५०० शय्यायुक्तस्य अस्पतालस्य स्वामित्वं स्थानीयाधिकारात् स्थानान्तरयितुं प्रस्तावः अनुमोदितः अस्ति, यत्र तस्य भूमिः, उपकरणानि, साजसज्जा च सन्ति

अधुना यावत् स्थानीयस्य ग्रेटर नोएडा औद्योगिकविकासप्राधिकरणस्य (GNIDA) अस्य चिकित्सालयस्य स्वामित्वम् आसीत् । मंगलवासरे लखनऊनगरे यूपी-मन्त्रिमण्डलेन एषः निर्णयः कृतः।

"१५ एकर् भूमिषु निर्मितस्य अस्य अस्पतालस्य निर्माणं २०११ तमे वर्षे ग्रेटर नोएडा औद्योगिकविकासप्राधिकरणेन कृतम्, तथा च ओपीडीसेवाः २०१३ तमे वर्षात् कार्यरताः सन्ति। २०१६ तमे वर्षे जीआईएमएसस्य स्थापनायाः उद्देश्यं राज्ये चिकित्साशिक्षकाणां अभावं निवारणं कर्तुं आसीत् तथा च जनसामान्यं प्रति उच्चगुणवत्तायुक्तं चिकित्साशिक्षां सेवां च प्रदातुं शक्नुवन्ति" इति आधिकारिकवक्तव्ये उक्तम्।

"जीआईएमएस-संस्थायाः स्थापनायाः अनन्तरं ५०० शय्यायुक्तं चिकित्सालयं संस्थायाः सह सम्बद्धम् अस्ति । तथापि अस्य चिकित्सालयस्य स्वामित्वं ग्रेटर नोएडा औद्योगिकविकासप्राधिकरणस्य समीपे एव अभवत् । एतस्य सङ्गतिः अस्ति चेदपि चिकित्साशिक्षाविभागः अस्य कृते बजटसमर्थनं प्रदाति २०१६ तः चिकित्सालयस्य संचालनं, परिपालनं, परिपालनं च" इति तत्र उक्तम् ।

राष्ट्रीयचिकित्साआयोगेन (एनएमसी) भारतीयचिकित्सापरिषद् (एमसीआई) च निर्धारितमानकानां अनुसारं जीआईएमएस-सम्बद्धं चिकित्सालयं संस्थायाः स्वामित्वं भवितुमर्हति ।

"स्वामित्वस्य अभावेन विविधानि अनुज्ञापत्राणि प्राप्तुं कष्टानि अभवन्" इति तत्र उल्लेखितम् ।

विज्ञप्तौ उक्तं यत्, "सेवानां, एमबीबीएस इत्यादीनां चिकित्सापाठ्यक्रमानाम्, नर्सिंग्, पैरामेडिकलकार्यक्रमानाम्, तथैव शोधकार्याणां च सुचारुसञ्चालनार्थं चिकित्सालयस्य स्वामित्वं जीआईएमएस-सङ्घं प्रति स्थानान्तरणं अत्यावश्यकं मन्यते।

एतत् कदमः जनहिताय मन्यते, येन व्यापकचिकित्सासेवाः शिक्षा च कुशलतापूर्वकं प्रदत्तं भवति इति अत्र उक्तम्।