राज्यस्य सर्वाणि ८० आसनानि जितुम् अस्य अभ्यासस्य बृहत्तरस्य रणनीत्याः भागः अस्ति ।

अस्मिन् एव निर्वाचनक्षेत्रे तृतीयवारं क्रमशः भाग्यस्य प्रयासं करिष्यमाणानां २६ विषमसांसदानां मध्ये वाराणसीतः प्रधानमन्त्री नरेन्द्रमोदी, लखनऊतः केन्द्रीयरक्षामन्त्री राजनाथसिंहः, चण्डौलीतः महेन्द्रनाथपाण्डेयः च सन्ति।

अस्मिन् वर्गे अन्ये गौताबुद्धनगरात् पूर्वकेन्द्रीयमन्त्री महेशशर्मा, बुलन्दशहरतः भोलासिंहः, आओनलातः अलीगढतः सतीशगौतमः धर्मेन्द्रकश्यपः, मथुरातः हेमा मालिनी, खेरीतः अजय मिश्रा तेनी, धौराहातः रेखा वर्मा, सीतापुरतः राजेश वर्मा,... उन्नावतः साक्षी महारा ।

इसी सूची में मोहनलालगंज से कौशल किशोर, सुल्तानपुर से मानेका गांधी, फर्रुखाबाद से मुकेश राजपूत, अकबरपुर से देवेन्द्र सिंह भोले जलाउन से भानु प्रताप सिंह वर्मा, हमीरपुर से पुष्पेन्द्र सिंह चंदेल फतेहपुर से निरंजन ज्योति, कौशम्भी से विनोद सोनकर, लल्लू सिंह fro गोण्डा से कीर्ति वर्धन सिंह, डोमरियागंज से जगदम्बिका पाल बस्ती से हरीश द्विवेदी, सलेमपुर से रविन्द्र कुशवाहा, महाराजगंज से पंकज चौधर।

पंकजचौधरी वस्तुतः एकमात्रः सांसदः अस्ति यः द्वितीयं हैट्रिकं पश्यति सः प्रथमवारं १९९१, १९९६, १९९८ च वर्षेषु भाजपाप्रत्याशीरूपेण त्रीणि कार्याणि क्रमशः जित्वा २००४ तमे वर्षे पुनः विजयं प्राप्तवान् ततः २०१४, २०१९ तमे वर्षे च।

बांसगांवतः कमलेशपवनः अस्मिन् एव सीटात् चतुर्थं कार्यकालं याचते, डोमरियागञ्जस्य सांसद जगदम्बिका पालः अपि क्रमशः चतुर्थं कार्यकालं याचते।

आगरा, आओनला, गोरखपुर, मेरठ, पीलीभीत च भाजपा एकां युक्तिं लक्ष्यं कुर्वती अस्ति तथा च कार्यभारविरोधी कारकस्य जाँचार्थं पार्टी मेरठ-पीलीभीतयोः उम्मीदवाराः परिवर्तिताः।

एते सर्वे प्रतियोगिनः भाजपायाः सन्ति।

हैट्रिकं लक्ष्यं कृत्वा अन्यत् आसनं मिर्जापुरम् अस्ति यतः अनुप्रिया पटेलः ओ अपन दलः
२०१४ तः ततः २०१९ तः विजयं प्राप्नोति ।

भाजपायाः एकः वरिष्ठः कार्यकर्त्ता अवदत् यत्, “वयं एतेषु निर्वाचनक्षेत्रेषु कार्यं कुर्मः यत् कार्यभारविरोधी कारकः न प्रवर्तते। वयं अभ्यर्थिनः i केचन परिवर्तयामः अन्येषु निर्वाचनक्षेत्रेषु च अस्माकं निर्वाचनरणनीतिं परिवर्तयामः येन सुचारुविजयधावनं सुनिश्चितं भवति।”