नवीदिल्ली, उत्तरप्रदेशस्य हाथरसमण्डले धार्मिकसङ्घस्य भागं गृहीत्वा स्वदेशं प्रत्यागन्तुं इच्छन्तः प्रायः ३००० जनानां कृते रेलमार्गेण विशेषव्यवस्था कृता यत्र भगदड़प्रहारेन १२१ जनाः मृताः।

जनसमूहस्य सुरक्षां मनसि कृत्वा सिकंदरराउ-स्थानकात् गच्छन्तीनां सर्वेषु रेलयानेषु १५ कि.मी.प्रतिघण्टां वेगप्रतिबन्धः स्थापितः इति रेलमन्त्रालयेन उक्तम्।

तदतिरिक्तं मथुरा-तनकपुर-मेला-विशेषः, आगरा-दुर्ग-कासगञ्ज-यात्री-विशेषः, बान्द्र-टर्मिनस-अन्त्योदय-एक्सप्रेस् इत्यादीनां बहूनां रेलयानानां सुविधायै सिकन्दर-राउ-स्थानके अतिरिक्त-विरामः अपि च रेलमार्गस्य अन्येषु स्टेशनेषु विशेष-विरामः दत्तः अस्ति यात्रिकाणां ।

रेलवेमण्डलस्य एकः अधिकारी अवदत् यत्, "विभागस्य अन्यैः अधिकारिभिः सह वरिष्ठविभागीयव्यापारिकप्रबन्धकः वरिष्ठविभागीयसुरक्षाआयुक्तः च अस्मिन् स्थले उपस्थितौ स्तः।

मन्त्रालयेन मंगलवासरे रात्रौ विज्ञप्तौ उक्तं यत्, "एवं यात्रिकाणां कृते स्थले डॉ. सौरभ दण्डियालस्य निरीक्षणे चिकित्सादलस्य स्थापना कृता अस्ति, येषां प्राथमिकचिकित्सायाः आवश्यकता अस्ति अथवा किमपि प्रकारस्य चिकित्साहस्तक्षेपस्य आवश्यकता वर्तते।

मन्त्रालयेन उक्तं यत् स्टेशने प्रतीक्षमाणानां सर्वेषां जनानां कृते जलस्य खाद्यस्य च पुटं उपलब्धं कृतम् अस्ति।

मन्त्रालयेन उक्तं यत्, आवश्यकतानुसारं सिकंदररौस्थानकं प्रति विशेषयानरूपेण गन्तुं वयं कासगञ्जस्थानके त्रीणि रिक्तयानानि सज्जानि कृतवन्तः।

हाथरसनगरस्य धार्मिकसङ्घस्य भगदड़स्य कारणेन मंगलवासरे १२१ जनाः मृताः।