लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अवदत् यत् राज्येन २०१७ तमे वर्षे षष्ठबृहत्तम अर्थव्यवस्थायाः स्थानं विगतसप्तवर्षेषु देशस्य द्वितीयबृहत्तम अर्थव्यवस्थायाः कृते सुदृढं कृतम्।

सीएम योगी गुरुवासरे अन्तर्राष्ट्रीय एमएसएमई दिवसे लोकभवन सभागारस्य आयोजनं सम्बोधयन् आसीत्।

"उत्तरप्रदेशे ९० लक्षं एमएसएमई-इकायिकाः सन्ति । २०१७ तमे वर्षे भारते अस्य राज्यस्य षष्ठ-बृहत्तम-अर्थव्यवस्था आसीत्, परन्तु अद्यत्वे, एतत् देशस्य द्वितीय-बृहत्तम-अर्थव्यवस्था अभवत् । आर्थिक-वृद्ध्या यूपी-सङ्घः रोजगार-क्षेत्रे अग्रणीः अभवत्।" generation."किन्तु, समुचितप्रोत्साहनानाम् अभावेन अन्तिमेषु दशकेषु सूक्ष्म-लघु-मध्यम-उद्यम-क्षेत्रे क्षयः अभवत् । २०१७ तमे वर्षे एमएसएमई-उद्यमिनः कुण्ठायाः निराशायाः च सामनां कृतवन्तः, राज्यं च आर्थिक-रोजगार-वृद्धौ पश्चात् आसीत् सः अपि अवदत्।

कृषिपश्चात् रोजगारसृजनार्थं एमएसएमई द्वितीयः बृहत्तमः क्षेत्रः इति स्वीकृत्य सीएम योगी इत्यनेन उल्लेखितम् यत् २०१७ तः निरन्तरं प्रयत्नाः एमएसएमई-इकायानां पुनः सजीवीकरणं कृतवन्तः। अद्यत्वे अयं क्षेत्रः उत्तरप्रदेशस्य विकासस्य मेरुदण्डरूपेण तिष्ठति इति सः टिप्पणीं कृतवान्।

सीएम योगी इत्यनेन उक्तं यत्, "उत्तरप्रदेशेन अन्तर्राष्ट्रीयव्यापारप्रदर्शने स्वस्य एमएसएमई-उत्पादानाम् प्रदर्शनं सफलतया कृतम् अस्ति।"इदानीं उद्यमिनः २०,००० कोटिरूप्यकात् अधिकं ऋणं प्राप्नुयुः इति सः घोषितवान् । तदतिरिक्तं रैम्प योजनायाः अन्तर्गतं संघर्षशीलानाम् एककानां पुनरुत्थानाय प्रयत्नाः कृताः, उद्यमानाम् उन्नयनार्थं च महत्त्वपूर्णानि पदानि गृहीताः

राज्ये ९० लक्षं एमएसएमई-इकायिकाः सन्ति, अतः ब्राण्डिंग्, विपणनम्, प्रचारः च इत्यत्र पर्याप्तं प्रगतिः अभवत् । झांसीनगरे नवउद्घाटितं रानीलक्ष्मीबाई प्रतिज्ञा उद्यानं राज्यस्य ११तमं प्रतिज्ञा उद्यानम् इति अपि सः उल्लेखितवान् । निजीक्षेत्रस्य उद्यमिनः कृते एते उद्यानानि अतीव लाभप्रदानि सन्ति ।

मुख्यमन्त्री अवदत् यत्, "उत्तरप्रदेशे अधिकं अनुकूलं निवेशवातावरणं निर्मितम् आसीत्, यत्र कानूनस्य शासनं, सुरक्षाव्यवस्था च सुदृढा अस्ति, ये उद्योगानां कृते महत्त्वपूर्णाः सन्ति।अस्मिन् औद्योगिकवातावरणे एमएसएमई-संस्थानां महत्त्वं सः अवदत् । सः राज्ये रक्षागलियारस्य सततं विकासं अपि प्रकाशितवान्, यस्य उद्देश्यं रक्षाउत्पादने देशं स्वनिर्भरं कर्तुं भवति। २४,००० कोटिरूप्यकाणां निवेशः पूर्वमेव कार्यान्वितः इति सः अवदत्।

उल्लेखनीयं यत् कोविड्-काले राज्ये एमएसएमई-नीतिः प्रवर्तिता, मुख्यमन्त्री च तस्य लाभस्य रूपरेखां दत्तवान्, यत्र सपाट-कारखान-उपक्रमस्य सफल-उन्नतिः अपि अस्ति

सः अपि घोषितवान् यत् गतवर्षस्य इव अन्तर्राष्ट्रीयव्यापारप्रदर्शनं सेप्टेम्बरमासे भविष्यति। गतवर्षे अस्मिन् शो मध्ये ७०,००० क्रेतारः आकृष्टाः आसन्, अस्मिन् वर्षे तस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति । राज्यस्य उत्पादानाम् प्रभावीरूपेण विपणनस्य उत्तमः अवसरः शो प्रददाति।सीएम योगी इत्यनेन उक्तं यत् राज्यसर्वकारः एमएसएमई उद्यमिनः मुख्यमन्त्री उदयमबीमस्य प्रस्तावम् अयच्छति, यत्र २५ लक्षं तः अधिकाः पञ्जीकृताः उद्यमिनः सन्ति। एषा योजना आपदायां ५ लक्षरूप्यकाणां यावत् लाभं प्रदाति । तदतिरिक्तं मुख्यमन्त्री युवा उद्योगाभियानस्य अधीनं ५ लक्षरूप्यकाणां व्याजमुक्तऋणानि प्रदातुं पदानि गृहीताः, यस्य उद्देश्यं आगामिदशके १० लक्षं सूक्ष्मउद्यमिनां समर्थनं भवति। अन्तर्राष्ट्रीय एमएसएमई दिवसे सर्वेभ्यः उद्यमिनः कृते शुभकामनाम् अयच्छन् मुख्यमन्त्री आश्वासनं दत्तवान् यत् सर्वकारः प्रत्येकस्मिन् स्तरे स्वस्य उद्यमिनः समर्थनं करोति।

अस्मिन् अवसरे सीएम योगी इत्यनेन एमएसएमई-इकायानां कृते बङ्कैः २०,००० कोटिरूप्यकाणां ऋणानां वितरणस्य आरम्भः कृतः । सः पीएमईजीपी, एमवाईएसवाई, ओडीओपी, मुद्रायोजनायाः लाभार्थिभ्यः ऋणं च वितरितवान् तथा च विश्वकर्माश्रमसम्मानयोजना, ओडीओपी, केवीआईबी इत्येतयोः प्राप्तकर्ताभ्यः टूलकिट् अपि वितरितवान्। तदतिरिक्तं सः झांसीनगरे प्रतिज्ञापार्कस्य उद्घाटनं कृतवान् तथा च RAMP (Raising and Accelerating MSME Performance) योजनायाः आरम्भं कृतवान्।

अस्मिन् अवसरे राज्यसर्वकारस्य एमएसएमई मन्त्री राकेशसचनः, आईआईडीसी मनोजकुमारः, प्रधानसचिवः आलोककुमारः, समीररंजनपाण्डा च अन्ये गणमान्यजनाः, हस्तशिल्पिनः, कारीगराः, बैंककाः, उद्यमिनः, तथा च राज्यस्य सर्वत्र विशेषज्ञाः उपस्थिताः आसन्।अन्तर्राष्ट्रीय एमएसएमई दिवस पर मुख्यमंत्री ने विश्वकर्माश्रम सम्मान लाभार्थियों सीतापुर के गुरदीप सिंह, लखनऊ के आकांक्षा गौतम, लखनऊ के रूबी देवी, गोरखपुर के माधुरी शर्मा को टूलकिट वितरित किया। एतदतिरिक्तं लखनऊ-नगरस्य रंजीतं, बाराबङ्की-नगरस्य संजयकुमारं, लखनऊ-नगरस्य कल्लूकुम्हारं च अभिनन्दनं कृतम् ।

इसके साथ ही पुष्प कुमार सिंह, साधनसिंह, आलोक कुमार गुप्ता, अमित सिंह, देवेन्द्र कुमार मिश्र, रमेश नारायण दुबे, एवं मो. आदिल बेग विभिन्न उद्यमों के लिये।