लखीमपुर खेरी (उत्तरप्रदेश), धौरहर तहसीलस्य ताण्डपुरवाग्रामस्य समीपे दुधवा बफरक्षेत्रस्य धौराहरारेन्जक्षेत्रे इक्षुक्षेत्रे i धौराहरारेन्जक्षेत्रे द्वौ तेन्दवौ मृतौ प्राप्तौ इति शुक्रवासरे अधिकारिभिः उक्तम्।

दुध्वा टाइगर रिजर्वस्य (डीटीआर) क्षेत्रनिदेशकः ललितवर्मा इत्यनेन उक्तं यत् गुरुवासरे प्रादेशिकयुद्धे मृतौ मालतीपौ द्वौ वर्षद्वयं यावत् इति अनुमानितम्।

अधिकारिणः अवदन् यत् बृहत् बिडालानां विशालकुक्कुरेन निर्मिताः विदारणव्रणाः पशूनां शरीरेषु दृश्यन्ते।

एनटीसीए (राष्ट्रीयव्याघ्रसंरक्षणप्राधिकरणस्य) मार्गदर्शिकानुसारं धौराहरारेन्जमुख्यालये तेन्दुआनां पोस्टमार्टम कृता इति वर्मा अवदत्।

सः अपि अवदत् यत् मृत्योः पश्चात् प्रतिवेदनेषु निष्कर्षः कृतः यत् द्वयोः तेन्दुयोः मृत्युः अन्तःयुद्धात् अभवत्।