फिरोजाबाद (यूपी), पटाखागोदाम-सह-कारखाने विस्फोटस्य मुख्यआरोपिणः पुलिसैः गृहीताः यस्मिन् द्वौ बालकौ सहितौ पञ्च जनाः मृताः इति पुलिसैः मंगलवासरे उक्तम्।

भूरेखानः उर्फ ​​नबी अब्दुल्लाहा सङ्घर्षस्य अनन्तरं गृहीतः, तस्य नेतृत्वे गोलीक्षतिः अभवत् इति ते अवदन्।

शिकोहाबादपुलिसस्थानस्य नहरस्य समीपे खानः निगूढः सन् पलायनस्य प्रयासं करोति इति सूचना पुलिसाय प्राप्ता इति अतिरिक्तएसपी प्रवीणतिवारी अवदत्।

पलायितुं प्रयतमानं खानं यदा पुलिसैः निवारयितुं प्रयत्नः कृतः तदा सः तान् उपरि गोलीं कृतवान् । अग्निस्य विनिमयरूपेण तस्य पादे गोलीक्षतिः अभवत् तदनन्तरं सः गृहीतः भूत्वा चिकित्सायै जिलाचिकित्सालये प्रेषितः।

अत्र सोमवासरे रात्रौ पटाखागोदाम-सह-कारखाने विस्फोटस्य कारणेन द्वौ बालकौ, एकः महिला च सह पञ्च जनाः मृताः।

शिकोहाबादपुलिसस्थानसीमायाः अन्तर्गतं नौशेराक्षेत्रे स्थिते कारखाने विस्फोटेन समीपस्थेषु गृहेषु क्षतिः अभवत्, ११ जनाः घातिताः च अभवन्

मंगलवासरे मृतायाः महिलायाः पुत्रेण कृतायाः शिकायतया आधारेण पटाखानिर्माणं विक्रयणं च कुर्वतः भूरा उर्फ ​​नबी अब्दुल्लाहस्य तस्य पुत्रद्वयस्य च विरुद्धं प्रकरणं पञ्जीकृतम्।

शिकोहाबादपुलिसस्थानकस्य एसएचओ प्रदीपकुमारसिंहः मंगलवासरे , "यत्र विस्फोटः जातः तत् गृहं प्रेमसिंहकुशवाहायाः अस्ति, तत् पूर्णतया भूमौ ध्वस्तं जातम्। तत् गृहं पटाखानिर्माणं विक्रयणं च कुर्वन् भूरा इत्यनेन भाडे गृहीतम् . यत्र विस्फोटः अभवत् तस्मिन् गृहे कोऽपि क्षतिग्रस्तः नासीत्।"

सिंहः अवदत् यत्, "मृतकस्य मीरादेवीकुशवाहायाः पुत्रस्य पवनकुशवाहायाः शिकायतया आधारेण भूरा-पुत्रद्वयस्य -- ताज-राजा-योः विरुद्धं बीएनएस-विस्फोटक-अधिनियमस्य प्रासंगिकधाराभिः, विस्फोटक-अधिनियमस्य च अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति .

स्वशिकायतया कुशवाहा अवदत् यत्, "अस्माकं ग्रामे नौशेरा, भौरा उर्फ ​​नबी अब्दुल्ला चिरकालात् पटाखाव्यापारे आसीत्... भूरा स्वपुत्रैः ताज, राजा इत्यादिभिः सह षड्यंत्रस्य भागत्वेन महतीं धनं संगृहीतवती आसीत् तस्य भाडेगृहस्य अन्तः विस्फोटकसामग्रीणां त्रयः षड्यंत्रस्य भागत्वेन विस्फोटकद्रव्याणि प्रज्वलितवन्तः, पलायितवन्तः च।

"अस्य फलस्वरूपं महत् विस्फोटः अभवत्, यस्मिन् मम परिवारजनाः मम प्रतिवेशिनः च मलिनमण्डपस्य अधः निहिताः, मृताः च" इति सः अवदत् ।

विस्फोटस्य कारणेन प्रायः एकदर्जनं गृहाणि क्षतिग्रस्ताः, केषाञ्चन गृहानाम् छतानि अपि क्षतिग्रस्ताः इति स्थानीयजनाः अपि अवदन् ।

ते अवदन् यत् सोमवासरे रात्रौ १०.३० वादनस्य समीपे पटाखागोदामे विस्फोटः अभवत् यस्य कारणेन भवनस्य भित्तिः पतिता, प्रायः सप्त जनाः मलिनमण्डपस्य अधः दफनाः अभवन्।

अस्मिन् घटनायां मीरादेवी (४५), अमन कुशवाहा (१७), गौतम कुशवाहा (१६), कुमारी इच्छा (४) अभिनये (२) च मृताः इति अधिकारिणः अवदन्। बालकद्वयं भ्रातरौ इति पुलिसैः उक्तम्।