अत्यन्तं तापस्य कारणं जलवायुपरिवर्तनं उद्धृत्य प्राधिकरणेन अनुशंसितं यत् वरिष्ठनागरिकाः, गर्भिणीः, विशेषावाश्यकता च येषां ते प्रातःकाले मतदानं कुर्वन्तु।

मतदाताः पूर्णास्तीनयुक्तानि हल्के वर्णयुक्तानि सूतीवस्त्राणि धारयितुं पर्याप्तरूपेण जलयुक्ताः तिष्ठन्तु, गृहात् निर्गत्य शिरः आच्छादनं सुनिश्चितं कुर्वन्तु इति सल्लाहः दत्तः अस्ति।

प्राधिकरणस्य उपाध्यक्षः लेफ्टिनेंट जनरल् (सेवानिवृत्तः) योगेन्द्र डिमरी इत्यनेन आह्वानं कृतम् यत् ते उष्णवायुतः स्वस्य रक्षणार्थं सर्वाणि सावधानतानि स्वीकुर्वन्तु।

अपि च, प्राधिकरणेन मतदाताभ्यः आग्रहः कृतः यत् ते बालकान् मतदानकक्षेषु आनयितुं परिहरन्तु तथा च मतदानं कुर्वन् वरिष्ठनागरिकाणां, गर्भिणीनां, विशेषावाश्यकतायुक्तानां व्यक्तिनां च आवश्यकतानां प्राथमिकताम् अददात्।

मतदानकक्षे तापसम्बद्धानां कस्यापि विषयस्य सन्दर्भे व्यक्तिः ca ORS कृते बूथस्तरस्य अधिकारीणः सहायतां याचते अथवा एम्बुलेन्ससेवानां कृते 108 इत्यत्र सम्पर्कं कुर्वन्ति।