लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेशः स्वस्य महत्त्वाकांक्षिणः अन्तर्राष्ट्रीयचलच्चित्रनगरपरियोजनायाः आरम्भार्थं सज्जः अस्ति, यस्याः परिकल्पना मुख्यमन्त्री योगी आदित्यनाथः कृता, यत्र राज्यस्य मनोरञ्जनपरिदृश्यं परिवर्तयितुं महत्त्वपूर्णरोजगारस्य अवसराः सृज्यते इति प्रतिज्ञायते।

आगामिषु ४ तः ६ मासेषु निर्माणं आरभ्यत इति निर्धारितस्य चलच्चित्रनगरस्य लक्ष्यं भवति यत् चलच्चित्रसम्बद्धानां क्रियाकलापानाम् आवश्यकतां पूरयित्वा स्थानीयप्रतिभानां पोषणं च त्रयवर्षेषु कार्यरतं भवितुमर्हति

जेवरविमानस्थानकस्य समीपे यमुना-एक्सप्रेस्वे औद्योगिकविकासप्राधिकरणस्य (YEIDA) क्षेत्रस्य अन्तः स्थितस्य अस्याः परियोजनायाः उद्देश्यं मुम्बई, हैदराबाद, चेन्नै इत्यादीनां स्थापितानां चलच्चित्रकेन्द्राणां प्रतिस्पर्धां कर्तुं वर्तते

एतत् आकांक्षिणां चलच्चित्रनिर्मातृणां उद्योगव्यावसायिकानां च समक्षं स्थापितानां आव्हानानां निवारणं कर्तुं प्रयतते येषां सम्प्रति अवसरानां कृते स्थानान्तरणं करणीयम्।

YEIDA इत्यस्य मुख्यकार्यकारी अरुणवीरसिंहः परियोजनायाः व्याप्तेः प्रभावस्य च उपरि बलं दत्त्वा अवदत् यत्, "अन्तर्राष्ट्रीयचलच्चित्रनगरम् उत्तरप्रदेशस्य कृते एकं गेम-चेंजरं भविष्यति। एतत् प्रत्यक्षतया ५०,००० जनानां कृते रोजगारं प्रदास्यति तथा च ५ तः ७ लक्षं व्यक्तिभ्यः परोक्षरूपेण लाभं प्राप्स्यति, व्याप्तम् सम्पूर्णे उत्तरप्रदेशे तथा बिहार, मध्यप्रदेश, हरियाणा इत्यादिषु समीपस्थेषु राज्येषु च।"

सिंहः फिल्मसिटी-अन्तर्गतं योजनाकृतानां व्यापकसुविधानां विषये प्रकाशितवान्, यत्र हिमाचलप्रदेशः, कुल्लू मनाली, कश्मीर इत्यादीनां मनोरमस्थानानां प्रतिकृतयः, मार्गाः, विमानस्थानकानि, हेलिपैड् इत्यादीनां आधारभूतसंरचनानां पार्श्वे सन्ति

अस्मिन् परिसरे मन्दिराणि, मस्जिदानि, चर्च-मन्दिराणि च समाविष्टानि विविधानि शूटिंग्-वातावरणानि भविष्यन्ति, येन विविध-परिवेशान् अन्विष्यमाणानां चलच्चित्रनिर्मातृणां कृते तस्य आकर्षणं वर्धते

मुम्बई-नगरस्य फिल्म-नगरस्य अनुकूलतया तुलनां कुर्वन् सिंहः YEIDA-क्षेत्रस्य आधुनिक-अन्तर्गत-संरचनायाः लाभं दर्शितवान्, यत्र रैपिड्-रेल्, मेट्रो, इण्डियन-रेल-मार्गः, ट्रांजिट-रेल्-इत्यनेन च माध्यमेन संपर्कः अपि अस्ति

होटल्, विला इत्यादयः निवासविकल्पाः परिसरे एकीकृताः भविष्यन्ति, येन प्रायः चलच्चित्रदलानां सम्मुखीभूतानां रसदचुनौत्यस्य सम्बोधनं भविष्यति।

आर्थिकदृष्ट्या फिल्मसिटी एकवारं परिचालनं कृत्वा उत्तरप्रदेशस्य सकलराष्ट्रीयउत्पादं १.५ तः २ प्रतिशतं यावत् वर्धयिष्यति इति प्रक्षेपणं कृतम् अस्ति, येन प्रमुखः आर्थिकचालकः भवितुम् अस्य क्षमता प्रदर्श्यते।

उत्तरप्रदेशं निवेशानां सांस्कृतिकक्रियाकलापानाञ्च सुरक्षितं समृद्धं च गन्तव्यं इति प्रवर्धयितुं सीएम योगी आदित्यनाथस्य दृष्टिः सह एषा परियोजना सङ्गता अस्ति।

सिंहः YEIDA-क्षेत्रस्य अन्तः चौबीसघण्टायाः कार्यानुकूलं सुरक्षितं वातावरणं सुनिश्चित्य स्थापितानां सुरक्षापरिपाटानां वर्धितानां विषये अपि बलं दत्तवान्।

उन्नतप्रौद्योगिकी-सञ्चालितनिगरानी तथा सक्रियकानूनप्रवर्तनपरिकल्पनाः निवासिनः आगन्तुकानां च कृते सुरक्षितवातावरणं निर्वाहयितुम् योगदानं ददति।

अपि च, अन्तर्राष्ट्रीयचलच्चित्रनगरस्य उद्देश्यं प्रतिस्पर्धात्मकव्ययेन अत्याधुनिकसुविधाः प्रदातुं वैश्विकचलच्चित्रनिर्मातृणां आकर्षणं भवति, विदेशीयशूटिंगस्थानानां व्यय-प्रभावी विकल्परूपेण स्वं स्थापयति

अस्याः सामरिक-उपक्रमस्य उद्देश्यं वैश्विक-चलच्चित्र-उद्योगे भारतस्य स्थितिं सुदृढं कर्तुं भवति, तथैव स्थानीय-प्रतिभायाः, सांस्कृतिक-वैविध्यस्य च प्रचारः भवति ।

यथा यथा निर्माणस्य सज्जता, सज्जता च तीव्रता भवति तथा तथा हितधारकाः उत्तरप्रदेशस्य अन्तर्राष्ट्रीयचलच्चित्रस्य अनावरणस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्ति, यत् राज्यस्य मनोरञ्जनपरिदृश्यं पुनः परिभाषितुं तस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं दातुं च सज्जम् अस्ति।