यूट्यूब इत्यनेन पूर्वदिने पात्रकोरिया-निर्मातृणां कृते स्वस्य शॉपिंग-सम्बद्ध-कार्यक्रमस्य अनावरणं कृतम्, येन तेषां विडियो, शॉर्ट्स्, लाइवस्ट्रीम-इत्येतयोः उत्पादानाम् "टैग्" कर्तुं शक्यते येन दर्शकाः सम्बद्धानां विक्रेतुः जालपुटे उत्पादानाम् क्रयणे सहायतां कुर्वन्ति

दक्षिणकोरियादेशः अमेरिकादेशस्य अनन्तरं द्वितीयः देशः अस्ति यस्य कार्यक्रमः अस्ति । यूट्यूब इत्यनेन गतवर्षस्य जूनमासे अमेरिकादेशे एतत् विशेषतां प्रवर्तयितम् इति योन्हाप् इति समाचारसंस्थायाः समाचारः।

सियोल-नगरे ई-वाणिज्य-विशालकायः Coupang प्रथमवारं यूट्यूब-माध्यमेन स्वस्य मञ्चे पञ्जीकृतानां ब्राण्ड्-प्रवर्तनार्थं सहायतार्थं कार्यक्रमे सम्मिलितः, तथा च स्ट्रीमिंग्-विशालकायः भविष्ये अन्येषु वाणिज्य-मञ्चेषु स्वस्य साझेदारी-विस्तारस्य योजनां करोति

यूट्यूब इत्यनेन अपि उक्तं यत् प्रथमवारं कोरियादेशे अस्मिन् मासे अन्ते यूट्यूब-शॉपिङ्ग्-इत्यस्य कृते स्वस्य निर्मातृणां स्वकीयानि भण्डाराणि सहजतया उद्घाटयितुं साहाय्यं कुर्वन् समर्थन-कार्यं प्रारभ्यते इति।

कोरियादेशस्य ई-वाणिज्यमञ्चकम्पनी Cafe24 Corp. इत्यनेन सह संयुक्तरूपेण एतत् कार्यं विकसितम् इति यूट्यूब-संस्थायाः सूचना अस्ति ।

कोरियादेशे यूट्यूबस्य सामग्रीसाझेदारीसंस्थायाः प्रमुखा मिशेल् ली इत्यस्याः कथनमस्ति यत्, "दर्शकानां कृते तेषां सम्पूर्णक्रयणयात्रायां उपयोगी प्रामाणिकं च शॉपिङ्ग् सूचनां प्रदातुं निर्मातारः सर्वदा महत्त्वपूर्णां भूमिकां निर्वहन्ति। "कोरियादेशस्य सृजनात्मकाः निर्मातारः नूतनानां शॉपिंगसामग्रीणां निर्माणार्थं एतानि विशेषतानि कथं उपयुञ्जते इति द्रष्टुं वयं उत्साहिताः स्मः।"