लण्डन्, गुरुवासरे ब्रिटेनस्य सामान्यनिर्वाचनेन देशस्य इतिहासे सर्वाधिकं विविधं संसदं प्रदास्यति, यत्र राष्ट्रव्यापितः निर्वाचितस्य सम्भावना भारतीयविरासतस्य संसदसदस्यानां संख्या अपि अस्ति।

ब्रिटिश-फ्यूचर-चिन्तन-समूहस्य विश्लेषणस्य अनुसारं लेबर-पक्षे जातीय-अल्पसंख्यक-सांसदानां संख्या दूरतः सर्वाधिकं भवति इति निश्चितम् अस्ति, यदि दलं समग्रं बहुमतं प्राप्नोति, भूस्खलन-परिदृश्ये अपि अधिकं च।

अस्मिन् समये प्रायः १४ प्रतिशतं सांसदाः जातीय-अल्पसंख्याकपृष्ठभूमितः आगच्छन्ति इति कारणेन विश्लेषणेन ज्ञायते यत् नूतना संसदः ब्रिटिश-मतदातानां विविधतां प्रतिबिम्बयितुं पूर्वस्मात् अपि अधिकं समीपे भविष्यति।

ब्रिटिश-भविष्यस्य निदेशकः सुन्दर-कटवाला अवदत् यत्, “अस्मिन् निर्वाचने जातीय-अल्पसंख्याकानां प्रतिनिधित्वस्य सर्वाधिकं वृद्धिः भविष्यति, अद्यपर्यन्तं च विविधतापूर्णा संसदः भविष्यति

“४० वर्षेषु वयं शून्यात् सप्तसु सांसदेषु एकः जातीय-अल्पसंख्याकपृष्ठभूमितः गताः भविष्यामः | ब्रिटेनदेशः संसदस्य विविधतायाः मतदातानां च अन्तरं यथा केनापि चिन्तितम् तस्मात् बहु शीघ्रं निरुद्धं करोति” इति सः अवदत्।

२०१९ तमे वर्षे अन्तिमे सामान्यनिर्वाचने भारतीयविरासतस्य १५ सांसदाः रेखां पारं कृतवन्तः, येषु बहवः प्रथमवारं अनेकेषां सांसदानां पार्श्वे पुनः प्रतिस्पर्धां कुर्वन्ति

अस्मिन् समये पुनः निर्वाचनं न इच्छन्तीनां उच्चस्तरीयानाम् ब्रिटिश-भारतीयानां मध्ये क्रमशः रीडिंग् वेस्ट्, ईलिंग् साउथल् इत्येतयोः मध्ये कन्जर्वटिव-पक्षस्य सांसदः आलोक-शर्मा, लेबर-पक्षस्य दिग्गजः वीरेन्द्र-शर्मा च सन्ति

उत्तरार्धे, यत्र विशालः पञ्जाबी-मतदाता अस्ति, तत्र द्वौ ब्रिटिश-सिक्ख-अभ्यर्थिनौ निर्दलीयरूपेण प्रतिस्पर्धां कुर्वन्तौ स्तः – संगीतकौरभैलः, जगिन्दरसिंहः च

गुरुवासरे निर्वाचने द्रष्टव्याः केचन प्रमुखाः ब्रिटिशभारतीयाः उम्मीदवाराः सन्ति प्रफुल्ल नरगुण्ड्, यः इसलिंग्टन उत्तरे लेबरपक्षस्य कृते प्रतिस्पर्धां कुर्वन् अस्ति – दलस्य अधुना निलम्बितस्य पूर्वनेतुः जेरेमी कोर्बिन् इत्यस्य आसनं, यः स्वतन्त्रपक्षस्य उम्मीदवाररूपेण प्रतिस्पर्धां कुर्वन् अस्ति।

जस अथवालः इफोर्डसाउथ् इत्यस्य अन्यस्मिन् लेबरपक्षे गढे प्रतिस्पर्धां कुर्वन् अस्ति, यदा तु डर्बी साउथ् इत्यस्मिन् बैगी शङ्करः, साउथम्प्टन टेस्ट् इत्यस्मिन् सत्वीर कौरः, हडर्स्फील्ड् इत्यस्मिन् हरप्रीत उप्पल् च दलस्य अधिकानि सीमान्तसीटानि प्रतिस्पर्धयन्ति।

इन्दौर-नगरे जन्म प्राप्य लण्डन्-नगरस्य व्यापार-विषये पूर्व-उपमेयरः राजेश-अग्रवालः लेस्टर्-पूर्वतः प्रथमवारं सांसदः भवितुम् युद्धं कुर्वन् अस्ति, तस्य सहकारिणः ब्रिटिश-भारतीय-कन्जर्वटिव-पक्षस्य उम्मीदवारस्य शिवानीराजा-पक्षस्य विरुद्धं च अस्ति

विशालस्य भारतीयविरासतां मतदातानां प्रतिनिधित्वं कुर्वन् अयं निर्वाचनक्षेत्रः गहनतया अवलोकितः भविष्यति यतः तस्य पूर्वदीर्घकालीनः गोवामूलस्य सांसदः कीथ् वाजः अपि स्वतन्त्रप्रत्याशीरूपेण दौडं कुर्वन् अस्ति।

मध्य-इङ्ग्लैण्ड्-देशस्य वुल्वरहैम्पटन-वेस्ट्-नगरस्य वकीलः वारिण्डर्-जस्, स्मेथविक्-नगरस्य गुरिण्डर्-सिंह-जोसान् च सहितः ब्रिटिश-सिक्ख-जनाः लेबर-पक्षस्य कृते लाभं प्राप्तुं आशां करिष्यन्ति, तथैव बिहार-जन्मनि कनिष्का-नारायणः वैल्-ऑफ्-ग्लैमॉर्गन्-नगरे प्रतिस्पर्धां कुर्वन् – प्रथम-भारतीय-रूपेण निर्वाचितस्य आशां कुर्वन् | -मूलः वेल्सतः सांसदः, तथा च सोनिया कुमारः डड्ले-नगरे टोरी-बहुमतं पलटयितुं आशां कुर्वन् अस्ति ।

कन्जर्वटिव-पक्षस्य कृते स्टोक्-ऑन्-ट्रेण्ट्-सेण्ट्रल्-नगरे चन्द्र-कन्नेगान्टी, हेण्डन्-नगरे अमीत-जोगिया च विपक्षस्य लेबर-पक्षस्य पक्षे निरन्तरं पूर्वानुमानित-दौडस्य कठिन-युद्धस्य सामनां कुर्वन्ति

“विविधसंसदः स्वकार्यं प्रति भिन्नानि दृष्टिकोणानि आनयति, येन अधिकप्रभावी नीतिनिर्माणं भवितुम् अर्हति । भिन्नपृष्ठभूमितः आगच्छन्तः सांसदाः स्वसमुदायस्य कृते आदर्शाः भवितुम् अर्हन्ति, युवानः मतदानं कर्तुं राजनीतिषु च सम्मिलितुं प्रेरयन्ति” इति चिन्तनसमूहस्य विश्लेषणस्य नेतृत्वं कृतवती ब्रिटिश-भविष्यस्य सहयोगी-सहकारिणी जिल् रुटरः वदति

उपविष्टानां सांसदानां मध्ये निर्वाचने लेबर-पक्षस्य झूले सर्वाधिकं दुर्बलाः ब्रिटिश-भारतयः उत्तरपश्चिमकेम्ब्रिजशायरतः टोरी-सांसदाः शैलेशवरा, दक्षिणपश्चिमहर्टफोर्डशायरतः गगनमोहिन्द्रा, पूर्वसरेतः क्लेर् कौटिन्हो च सन्ति

इदानीं ब्रिटिशप्रधानमन्त्री ऋषिसुनकः उत्तरे इङ्ग्लैण्ड्देशस्य रिचमण्ड्-नॉर्थालरटन-नगरयोः स्वस्य आसनं धारयिष्यति इति अपेक्षा अस्ति, तथैव एसेक्स-नगरस्य विथम्-नगरे पूर्वमन्त्रिमण्डलसहकारिणः प्रीति-पटेलः, फारेहम्-वाटरलूविल्-नगरे च सुएला-ब्रेवरमैन्-इत्येतयोः अपि आसनं धारयिष्यति इति अपेक्षा अस्ति

निवृत्तेः निर्गमनस्य च श्रृङ्खलायाम्, बहुधा वर्तमानस्य टोरी-दलस्य, शुक्रवासरे निर्वाचिते नूतने संसदे हाउस् आफ् कॉमन्स्-मध्ये प्रायः १५८ नूतनाः सांसदाः दृश्यन्ते।